________________
वत् ॥ इत्याश्चर्येण तं नीत्वा । ताः स्वामिन्याः पुरोऽमुचन् ॥ ३२५ ॥ तत्रस्थो दुर्जयो राजा । तं निभाल्य तथाऽद्भुतम् ॥ किमेतदिति चित्तांत - चंडिकावाचमस्मरत् ॥ ३२६ ॥ शिरश्छेदक्षणे तर्हि । देव्योक्तमभवन्मम ॥ षण्मास्यं ते वयस्यं त्वं, दृष्टा नृद्वीपिरूपिणम् ॥ ३२७ ॥ ततः 'क्षितिक्षिता देवी - दत्तौषधरसोक्षितात् ॥ अजासुतो विनिर्यातो नृभूतमकराननात् ॥ ३२८ ॥ मकरस्तु तथैवास्था - न्मानवाकारधारकः ॥ जातौ च देवयोगेन । तावुभावपि चेतनौ ॥ ३२९ ॥ अजापुत्रः परिज्ञाय, राज्ञाऽऽश्लिष्यत निर्भरम् | अंतर्वेशयितुमिव, तद्वियोगव्यथातुरम् ॥ ३३० ॥ मिथोऽद्भुतस्ववृत्तांत-कथनामृत सेचनैः ॥ तावुभौ चक्रतुः प्रीति- वल्लीपल्लवनं चिरम् ॥ ३३९॥ देव्या सर्वांगसुंदर्या । भूभुजाऽपि सगौरवम् ॥ स्थापितोऽजासुतस्तत्र । तस्थितवान् मकरान्वितः ॥ ३३२ ॥ अजापुत्रोऽन्यदाऽवादीत् । प्रीतस्तं दुर्जयं प्रति ॥ सांद्रदंतस्फुरज्ज्योस्ना - धवलीकृतदिङ्मुखः ॥ ३३३ ॥ देव ! पश्चाद्भवद्राज्ये । भावत्कविरहार्त्तितः ॥ अस्त्यग्निमग्नवद् दुःखी । समस्तोऽपि परिच्छदः ॥ ३३४ ॥ तद्गम्यतां निजं स्थानं । स्वदर्शनसुधारसैः ॥ सितांशुनेव देवेन । स द्रुतं परिषिच्यताम् ॥ ३३५ ॥ श्रुत्वा तत् स्वपुरं गंतुं । विंध्यं गज इवोत्सुकः ॥ सर्वांगसुंदरीदेवी - मापपृच्छे महीपतिः ॥ ३३६ ॥ भविष्यद्विरहाय सा । चक्रवाकीव विक्लवा ॥ मैन्यूत्पीडस्खलद्वाक्यं । नृपमेवं व्यजिज्ञपत् ॥ ३३७ ॥ देव ! त्वां सरसस्तीरे । स्थितं रूपातिमन्मथम् ॥ दृष्ट्वा रिरंसया प्राप्ता । दास्यो मह्यं न्यवीवदन् ॥ ३३८ ॥ त्वद्रूपश्रवणादेव । प्राच्यजन्मवधूरिव ॥ संजाताऽहं त्वयि प्रेम - मदनोन्मादसादरा ॥ ३३९ ॥ ततस्त्वामन लंभूष्णु- र्हर्तुं पुण्यवतां मणिम् ॥ अहार्ष करिरूपेण । त्वन्मित्रं ० २२९ ४ - प्र. ५ शोक.
१ सर्ग० २ श्लो० २२९. २ क्षितिमीष्टे इति क्षितिक्षित् तेन क्षितिक्षिता भूपेन- दुर्जयराजेन इत्यर्थः ३ सर्ग० २