________________
कुमार
सरस्तीरात् । कृष्ट्वा मग्ने द्विपेऽम्भसि ॥ तत्पृष्ठतोऽन्वधाविष्ट । नृपः कष्टमयाशयः॥ ३११॥ अनुहृदं तटे भूपं, शरीर इव | पालच० नदेहिनम् ॥ सेवका मृगयांचक्रुः, परं नालप्सत क्वचित् ॥३१२॥ अस्माभिरपि देशेऽस्मिन् । बंभ्रमद्भिरविश्रमम् ॥ नाल-
भ्यत नृपो धर्म । इवाभव्यात्मनिर्भवे ॥ ३१३ ॥ नृपाप्राप्त्याखिलः पौर-वर्गः संसर्गितः शुचा ॥ निजींव इव वैकल्यं, ॥३२॥
कलयन्नस्ति सर्वतः॥३१४ ॥ हाहा कि मत्कृते जातं,कृतिनस्तस्य तत्स्वयम् ॥ उपेत्य व्यंतरेशं तं, पृष्ट्वा च मृगये नृपम् ॥ ३१५ ॥ अजासुतो विमृश्येति । जलकेलिचिकीरिव ॥ ह्रदंतरे ददौ झंपा, शंपासंपातसन्निभाम् ॥३१६॥ युग्मम् ॥ त्रैलोक्योपकृतौ कृतीति तपैने प्रीति व्यधाद्वासर-स्तेनाप्यस्य॑ पृथुप्रकाशजननी काऽपि प्रतिष्ठा ददे ॥ अस्तं यांतममुं विलोक्य || विकलः सोऽप्येतदास्तिनुते । मैत्री धर्मपतंगयोरिव भवेत् पुण्यात् कयोश्चिद् दृढा ॥ ३१७ ॥ विना व्यंतरसाहाय्यं । मजन इदजलांतरे ॥ अजासुतः कटी याव-मकरेणाशु जग्रसे ॥३१८॥ तावद् इदांबुमाहात्म्या-द? व्याघ्रीबभूव सः॥ शशाक कवलीकर्तु, मकरोऽपि न तं ततः ॥ ३१९ ॥ अजासुतकटीसत्क-चूर्णव्यामिश्रवारिणः॥ आस्यप्रवेशतः सोऽपि । मकरः समभून्नरः॥ ३२० ॥ स ताहगर्धे मनुजो, व्याघ्रोऽर्धे चापचेतनः । लहरीप्रेरितस्तीरे, लग्नो हा विधि-18 वलिगतम् ॥३२॥ ध्यायत्यन्यत्पुमांश्चित्ते । विधत्तेऽन्यत्पुनर्विधिः॥ गच्छन्नपार्थमाजेयो । यत्स्वयं व्यसनेऽपतत् ॥३२२॥ सुधीरपि समर्थोऽपि । किं ? विधत्ते हहा नरः॥ विनैव कारणं यस्य । विधिर्वैरायतेऽन्वहम् ॥ ३२३ ॥ तदा च दैवयो-12 |गेन । क्ष्मातला रंतुमागताः॥ दास्यः सर्वांगसुंदर्या । व्यंतर्यस्तं व्यलोकयन् ॥३२४॥ रूपं नरद्वीपिमयं । किमिदं नरसिंह-द्र
१ अस्मिन् हृदतटे-प्र. २ विद्युत्. ३ सूर्ये. ४ दिवसः. ५ सूर्येण, ६ वासरस्य. ७ सूर्य, ८ वासरः. ९ अस्तं. १० प्राप्नोति. ११ दिवससूर्ययोः.
सः ॥ शशाक भून्नरः ॥ ३२० ॥ स ताऽन्यत्पुनर्विधिः ॥ गच्छावरायतेऽन्वहम् ॥ ३२ किमिदं नरसिंह हैं सोऽपि । मकरः ॥ध्यायत्यन्यत्पुमांश्चित्ते । विधाविनैव कारण यस्य ।।