________________
महाव्यथाम् ॥ सहमानान्निमेषाधे-मपि सौख्यपराअाखान् ॥ २९८ ॥ श्यामान जुगुप्स्यान लूनांगा-निर्गतांत्रभयंकरान् ॥ नारकांस्तनयोऽजाया। निन्ये दृक्पथपांथताम् ॥२९९॥ अष्टादशभिः कुलकम् । तद्दुःखदर्शनात्तस्य । साक्षादनुभवादिव ।। अजापुत्रोऽतिमूछोलो । मृतवन्यपतद् भुवि ॥ ३०॥ व्यंतरप्रकृतैः शीतो-पचारैः प्राप्य चेतनाम् ॥ निर्वेदमेदुरोऽध्यासी-च्चेतसीति भवस्थितिम् ॥ ३०१॥ धिग्धिग्भवमिमं यस्मिन्, मधुबिंदूपमं सुखम् ॥ दुःखं त्वर्णवविस्तीर्ण, लभंते हंत | जंतवः॥ ३०२॥ पिग्धिजंतूनिमान् बह्वा-रंभसंरंभिणोऽन्वहम् ॥ ये नुन्ना इव तज्जात-पातकैर्निपतंत्यधः॥ ३०३ ॥ आपातमात्रसरसं, परिणामेऽतिनीरसम् ॥ किंपाकफलवद् दुष्टं, धिग्धिक् पापतरोः फलम् ॥३०४॥ तावन्न शांतिमायाति । तापः पापभवो भवे ॥ यावद्धर्मामृतं मन्ये । मनोहत्य न पीयते ॥ ३०५॥ तत्प्राप्य स्वपदं किंचि-दात्मनीनं करोमि तत् ॥ ममात्मा येन शांतः सन् । सर्वतो निर्वतो भवेत् ॥ ३०६ ॥ अथाजातनयोऽत्यर्थ-मभ्यर्थ्य व्यंतरेश्वरम् ॥ आपपृच्छे सरस्तीरं, गंतुमुत्कंठुलाशयः ॥ ३०७॥ गुटी रूपपरावर्त-प्रवणां व्यंतराधिपः॥ वितीर्य तं सरस्तीरे । व्यंतरैः स्वैरमूमुचत् ॥ ३०८ ॥ अथापश्यनजापुत्र-स्तत्र तं दुर्जयं नृपम् ॥ तद्दिदृक्षार्थमारुक्षत् । पक्षिवत्पालिपादपम् ॥ ३०९॥ नृपसैन्यास्तदा दैन्यात् , तं पप्रच्छु/शोत्सुकाः । अस्मन्महीपतिः क्वेति, न जानामीति सोऽप्यवक् ॥३१०॥ तेऽवोचस्त्वां
१ संकप्पो संरंभो, परितावकरो भवे समारंभो ॥ आरंभो उद्दवओ, सबनयाणं वि सुद्धाणं ॥१॥ प्राणातिपातं करोमीति य संकल्पः स संरंभः,परस्य परितापकरो य व्यापारः स समारंभः, अपद्रावयतः-जीवितात् परं व्यपरोपयतः व्यापारः आरंभः, एतच्च समारंभादित्रितयं सर्वनयानामपि शुद्धानां प्राकृतस्वात् अशुद्धानां वा सम्मत,IG २ श्रद्धाप्रतिघातं कृत्वा इत्यर्थः.
SASARASOSCHISSA!