________________
कुमारपालच०
॥ ३१ ॥
न्महाकुंभी - कुंडपचनकादिषु ॥ २८५ ॥ तेषामेव शरीरेभ्य-रिछत्वा छित्वा क्षुरादिभिः ॥ मांसखंडानि सास्थीनि । स्वाद्यमानान्मुहुर्मुहुः ॥ २८६ ॥ असिपत्रवनं नीतां श्छायार्थं तन्निपातिभिः ॥ खड्गाद्यैश्छिद्यमानौष्ठ - नासाकर्णकरकमान् ॥ २८७ ॥ त्रटत्त्रटदिति स्पष्ट — स्फुटदस्थिरवोल्बणम् ॥ भृज्यमानांश्च धानाव- दत्युष्णे वालुकोञ्च्चये ॥ २८८॥ वैतरिण्या वसापूति - केशास्थिरुधिरस्पृशः ॥ तप्तत्रपुप्रवाहेषु । क्रीड्यमानाननेकधा ॥ २८९ ॥ पाय्यमानान् भृशोष्णानि, तैलताम्रत्रपूणि च । वज्रास्यकीटिकाभिश्च, सीव्यमानोष्ठपल्लवान् ॥ २९० ॥ साक्षादाग्नेयकीलाभिः । पुत्रिकाभिः सहासकृत् ॥ वज्रकंटकशय्यासु । शाय्यमानान् बलादपि ॥ २९९ ॥ अधोमुखानूर्द्धपदान् । लंबयित्वा पशूनिव ॥ भृष्टान् विधाय वज्रानौ । कर्त्यमानप्रतीककान् ॥ २९२॥ चूर्ण्यमानान्महामुष्टि- घातैः पर्पटकूटवत् ॥ करपत्रैर्निशितायैः । स्फाट्यमानांश्च काष्ठवत् ॥ २९३ ॥ आयसैर्लकुटैः स्फोट्य-मानान्निर्जीर्णभांडवत् ॥ आहन्यमानान् रजक - वस्त्रवन्निविडाश्मसु ॥ २९४ ॥ एष मे प्राच्यवैरीति । संकल्पानल्पकोपतः ॥ मिथः शस्त्रशताघात - पातजातकदर्थनान् ॥ २९५ ॥ अतिव्यथाऽऽतुरत्वेन । वात्योच्छालितपत्रवत् ॥ योजनानि पंचशती - मूर्द्धमुच्छलतस्तलात् ॥ २९६ ॥ सप्तसु क्षेत्रसंभूतां, | विना शस्त्रैर्मिथः कृताम् ॥ पंचसु क्ष्मासु शस्त्रोत्थां, तिसृष्वमरनिर्मिताम् ॥ २९७ ॥ दशप्रकारमन्यां च । क्षुतृष्णाद्यां
१ नेरइया णं दसविहं वेयणं पचणुभवमाणा विहरंति, तंजा— सीयं १ उसिणं २ ई ३ पिवास ४ कंडे ५ परभं ६ भयं ७ सोगं ८ जरं ९ बाहिं १० वेदना-पीडा तत्र शीतस्पर्शजनिताशीता ताम् सा च चतुर्थ्यादिनरकपृथ्वीषु इति १ एवमुष्णा प्रथमादिषु २ क्षुधं बुभुक्षाम् ३ पिपासां - तृषम् ४ कंडं खर्जूम् ५ परम्भंतिपरतंत्रताम् ६ भयं मीतिम् ७ शोकं दैग्यम् ८ जरां वृद्धत्वम् ९ व्याधि-ज्वरकृष्टादिकमिति १०
सर्ग. २
॥ ३१ ॥