SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ निजात्मेवातिवल्लभः ॥ २७० ॥ शुश्रूष्यमाणो देवीमि-दिव्यषस्त्रासनादिभिः ॥ स मानी मन्यते स्म स्वं, नरमप्यमरं हृदि ॥ २७१ ॥ अजापुत्रोऽन्यदाऽप्राक्षी-व्यंतरेंद्रं कुतूहलात्॥ एतस्या व्यंतरक्षोणे-रधस्तादस्ति किं प्रभो ! ॥२७२॥ स माह सप्त नरका, दुःखापवरका इव ॥ नारका येषु तिष्ठति, विपक्रिमविपन्मयाः॥ २७३ ॥ कथं पश्याम्यहं तानित्युक्ते तेनातिकौतुकात् ॥ गुरुवत् स्वकर न्यास्थ-त्तन्मूर्ध्नि व्यंतरेश्वरः ॥ २७४ ॥ तत्प्रभावादसौ सिद्धां-जनन्यासादिव क्षणात् ॥ ज्ञानीव दिव्यचक्षुस्त-दर्शने शक्तिमानभूत् ॥ २७५ ॥ रत्नप्रभादयः सप्त । नरकक्षोणयः क्रमात् ॥ अधोऽधो विस्तृतास्तेन । तदा वीक्षांबभूविरे ॥ २७६ ॥ तासां मध्ये क्रमेणैवा-थ त्रिंशत्पंचविंशतिः ॥ पंचदश दश तिम्रो-लक्षा लक्षा च पंचमुक् ॥ २७७ ॥ पंचान्ये, चतुरशीति-लक्षा निःशेपसंख्यया॥ दुर्गधाः प्रसरत्पूति-वसारक्तादिपंकिलाः॥ २७८ ॥ रत्नप्रभादित्रितये, भृशोष्णा ज्वलनादपि ॥ चतुर्थ्यामूर्द्धमत्युष्णा-घनाः शीतास्त्वधोऽल्पकाः ॥ २७९ ॥ पंचम्यां बहवोऽत्युष्णाः, स्तोकाः शीता हिमादपि । षष्ठयां सप्तम्यां च क्षमायां, शीता एव समंततः ॥ २८०॥ गर्भावासा इवादृष्ट-निर्गमास्तमसावृताः॥ अजापुत्रेण नरका-वासास्ते व्यालुलोकिरे ॥२८१॥ पंचभिः कुलकम् ॥ अंबाचैर्निर्दयैस्तत्र । परमाधार्मिकैः सुरैः॥ आरोप्यमाणान् शूलासु । दिप्यमाणांश्चिताऽग्निषु ॥२८२॥ आस्फाल्यमानान् वज्रा इम-कंटकेषु शितेष्वलम् ॥ आरादिभिर्विध्यमानान् , बद्ध्यमानांश्च रजुभिः॥ २८३ ॥ पशुत्रिशूलकुंतासि-कृपाणीशक्ति. तोमरैः॥ आकृष्यमाणोदरह-द्वसामांसांत्रकालकान् ॥ २८ ॥ भज्यमानशिरोबाहु-कटीपाणिक्रमांगुलीन् ॥ पच्यमाना १ बुभूजिरे-अ । बुभूविरे-प्र. **CUSCITECOSTEGHCUTE फु..पा.च.६
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy