________________
कुमार
दसः॥ इति ध्यायंतमाजेयं । व्यंतरः कोऽपि दृष्टवान् ॥ २५५ ॥ अहो मनुष्यकीटोऽयं । कथमत्रेति कौतुकात् ॥ स सुरो पालच. व्यंतरेंद्रस्य । स्थानमानयति स्म तं ॥ २५६ ॥ स्वर्णप्राकाररोचिष्णु। रत्नोच्चकपिशीर्षकं ॥ मणिनद्धतलोवींकं । रंगदुत्तुंग
तोरणं ॥ २५७ ॥ क्रीडास्थानमिव श्रीणां । रतिस व चेतसां ॥ स्तंभौषधमिवाणां स व्यंतरद्रङ्गमैक्षत ॥२५८॥ युग्मं ॥ ॥३०॥
तत्र द्विधापि सच्छायान् । द्विधापि प्रेक्षणोचितान् । द्विधाप्यतुल्यकल्याणान्-पश्यन् वैयंतरान् गृहान् ॥२५९॥ लावण्यानामधिष्ठात्रीः। श्रृंगारस्यैकजीविकाः॥ प्राणान् कुसुमचापस्य । व्यंतरीः स्वेन मोहयन् ॥२६०॥ देवीविरचितस्फीतसंगीतकुतुकामृतं ॥ अदृष्टपूर्व स्वमेऽपि । स्वादयन् लोचने भृशं ॥ २६१॥ देवद्रुमसुमोत्पन्न-रामोदनासिकंधयैः ॥ सानंदो नंदनोऽजाया । व्यंतरेंद्रगृहेऽविशत् ॥२६२॥ चतुर्भिः कलापकं ॥ तत्रेद्रपरिषत्सर्व-श्रीगर्वपश्यतोहरे॥ प्राचीनादीनपुण्यदु-फले च सदसि स्थितं ॥ २६३ ॥ अंतराले दिविषदां । दीप्यमानं महौजसां ॥ तारकाणां समुदये । शारदोच्चैःशशांकवत् ॥ २६४ ॥ करुणारसपाथोधि । दाक्षिण्यैकनिकेतनं । सेवकेप्सितकल्पहूँ । व्यंतरेंद्रं स दृष्टवान् ॥ २६५ ॥ त्रिभिर्विशेषकं ॥ प्रणेमिवांसं तं प्रीति-मांसलो व्यंतरेश्वरः॥ कस्त्वं ? कथमिहायासी-रिति प्रनितवान् स्वयं ॥२६६॥ वृत्तांते तेन विज्ञप्ते । व्यंतरेशस्तमूचिवान् ॥ स्वपितुर्वेश्मनीवेह । तिष्ठ त्वमकुतोभयः ॥ २६७ ॥ स्वाम्यादेशादसौ देवैदेवीमिश्च स्वबंधुवत् ॥नापितोऽलंकृतो दिव्यं । भोजनं च विधापितः ॥२६८ ॥ बहुप्रकारैः सत्कारै-रुदारैरादरात् सदा ॥ |पितेव व्यंतरेंद्रस्त-मजापुत्रममूमुदत् ॥ २६९ ॥ सुधासधर्मया, धर्म-गोष्ट्या कौतूहलैः कलैः॥ सोऽभवत् सर्वदेवीनां ।
१ आतपाभावेन,कान्त्या च, सहितान् २ नृत्योचितान् दर्शनोचितांच. ३ प्रचुरसुखान्, प्रचुरसुवर्णाश्च, ४ महौजसा, प्र.
॥३०॥
-मजापुत्रम मुदत तो दिव्यं । भोजन नावह । तिष्ठ त्वमकुतीयासी-रिति प्रतिवादवान् ॥ २६५ ॥