SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सर्व । गृहाणानुगृहाण च ॥ २४० ॥ अहो मे भाग्यमत्युग्र - मिति हर्षप्रकर्षभाक् ॥ दुर्जयस्तां पुरस्कृत्य । जग्मिवान् व्यंतरी गृहं ॥ २४९ ॥ तन्मध्ये क्वापि सोत्पद्माः । स्फाटिकी: केलिदीर्घिकाः ॥ वापि पुष्पभ्रमद्भृंगी संगीतमुखरा वनीः ॥ २४२ ॥ क्वापि प्रसूनशय्याति - शीतलान् कदलीगृहान् ॥ क्वापि दासीः समुद्दीप्य - मानाभरणडंबराः ॥ २४३ ॥ कापि कीरान् सुधासिक्त – सूक्ताभ्यसनलालसान् ॥ क्वापि हेलाकृतोत्फाल —- लीलान् कस्तूरिकामृगान् ॥ २४४ ॥ क्वापि कर्पूरकस्तूरी - श्रीखंडघुसृणोत्करान् ॥ पश्यन् नृपोऽतिबिस्मेरो । व्यंतरी पार्श्वमाश्रयत् ॥ २४५ ॥ चतुर्भिः कलापकं ॥ व्यंतर्याऽथ तया दिव्यैः । स्नानवस्त्रासनादिभिः ॥ वितत्य तथ्यमातिथ्यं । जगदे दुर्जयप्रभुः ॥ २४६ ॥ देव ! त्वदर्शनेsप्याप्त - स्फीतप्रीतिरहं हृदि ॥ त्वामर्थये प्रसीदात्र भोगान् भुंक्ष्व मया समं ॥ २४७ ॥ इदं सौधमियं लक्ष्मी - रेषाऽहं प्रीतिरीतिभृत् ॥ अयं च मत्परीवारः । सर्व स्वीयं विमृश्यतां ॥ २४८ ॥ तदंगीकृत्य रंगेण । शृंगारभरभासुरां । नृपस्तां रमयामास । देवो देवीमिवोन्मदां ॥ २४९ ॥ स वसंस्तादृशे स्थाने । रमयन् व्यंतरीं च तां ॥ नामन्यत तृणायापि । स्वर्गे संतं शचीपतिं ॥ २५० ॥ दैवे सत्यनुकूले स्या - द्विपत्तिरपि संपदे ॥ न चेत्तस्य कथं जातं ? । सातं हृदनिपाततः ॥ २५९ ॥ तत्रानंदमयस्यापि । दुर्जयस्य हृदन्वहं ॥ एकं दुःखं करोति स्म । वयस्यविरहो महान् ॥ २५२ ॥ अथाजातनयं हृत्वा । गत्वा चाधोहदाध्वना ॥ स करी व्यंतरावास - भूमौ मुक्त्वा तिरोदधे ॥ २५३ ॥ अदृष्टपूर्वा तामूर्वी । सर्वां नानामणीमयीं ॥ पश्यन् स्वमान से मेने । रत्नराशिखनीमसौ ॥ २५४ ॥ कोऽसौ करी किमर्थं मा-मिहामुंचत् स्वयं क्व १ कस्तूरिकाहेतुर्मृगः - कस्तूरिकामृगः १ केसर कुंकुम. ३ वृंद्ध. ४ एको दुःखाकरोति स्म. प्र.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy