SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कुमार घिग् मामित्यनुतापाग्नि-तप्तस्वांतः स दुर्जयः॥ २२५ ॥ तस्याः पुरः शिरःपद्मं । तत्सपर्याचिकीरथ ॥ खगेन छेत्तुपालच० मारेभे । कापि मैत्री सतामहो ॥ २२६ ॥ युग्मं ॥ छिनत्ति नृपतिर्याव-च्छिरः कमललीलया ॥ तावद्देवी पुरो भूय । तमाचष्ट प्रकृष्टरुक् ॥ २२७ ॥ हहा मास्म कृथा राजन् ! शिरश्छेदं सुहृत्कृते ॥ संगस्यते तवावश्यं । षण्मास्यंते स ॥२९॥ पुण्यतः॥ २२८ ॥ ततः कर्णे प्रविश्याऽस्य । समादिश्य च किंचन ॥ वितीर्य चौषधं दिव्यं । देवी स्वपदमासदत्॥२२९॥ तावता स्त्रितमा काचि-द!पकरणान्विता ॥ देवी पूजयितुं तत्र । प्राप शृंगारभारिणी ॥ २३०॥ तां निपीय नृपो दध्यौ । नूनमेषा न मानवी ॥ यन्मां दृष्टुमिवैतस्या। निर्निमेषा दृशो यी ॥ २३१ ॥ यद्वाऽसौ रतिरेवास्ते । लावण्यैकनिकेतनं ॥ यदस्या दर्शनेनापि । कामः स्फुरति सर्वतः ॥ २३२ ॥ इति ध्यायति धात्रीशे । चंडिका परिपूज्य सा॥ स्मराशुगैरिवाऽकृष्टै-स्तं कटाक्षरऽमूमुहत् ॥ २३३ ॥ तस्या नृपस्य पश्यंत्या । वक्रतुं कांतिकोमलं ॥ उद्वेलतां दधारोच्चैरुचितं रागसागरः॥२३४ ॥ नृपदर्शनमात्रेऽपि । सा स्त्री स्मरभरातुरा ॥ काक्षेण प्रेक्षमाणा तं । यथागतमगात्ततः ॥२३५॥ केयं? कस्मादकस्माद-प्यायाता? मां च किं ? मुहः॥ स्मेरस्मरं निरैक्षिष्ट । न्यस्यंती स्नेहले दृशौ ॥२३६॥ इति Kध्यायंतमंतस्तं । नृपमागत्य सुंदरी ॥ काचिदूचे क्षरंतीव । सुधां भणितिभंगिभिः॥ २३७ ॥ राजनिहास्ति मत्तेभ गामिनी स्वामिनी मम ॥ सर्वांगसुंदरी नाम्ना । धाम्ना च व्यंतरी किल ॥ २३८॥ देवी पूजयितुं साऽत्र । प्राप्ता रतिपतेरिव ॥ तवालोकाद् दृढप्रेमा। त्वामाह्वयति वेश्मनि ॥ २३९ ॥ तत्प्रसीदाधुनैव त्व-मलंकुरु तदालयं ॥ तत्कृतं सत्कृतं १ वि. प्र. २ सर्ग. २ श्लो. ३२७ उत्तराई. ३ निरीक्ष्य. ४ कुत्सितं अक्ष-नेत्रं अत्र कोः कादेशः कटाक्षेण इत्यर्थः. ५ देहेन. ६ व्यंतरदेवी. ANSAR SLOGANSAUGASCASAISESTASIES ॥२९॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy