SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कुमार 406464 ग्दुर्दशानिशा ॥१९५॥ तवोपकर्तुरनृणः । कथं ? स्यां सर्वदोऽप्यहं॥ यज्जीवितप्रदस्यास्ति । निष्क्रयो न जगत्यपि ॥१९६॥ पालचर 18| उपकर्तुन समः स्यात् । प्रत्युपकर्तोपकारशतकृदपि ॥ कुरुते यददृष्टगुणः। प्रथमोऽन्यः पुनरवाप्तगुणः॥१९७ ॥ तथापि द स्फूर्जदुर्जस्वि-वैभवाभोगभागिदं ॥ मम राज्यं समासाद्य । मां मनागप्यपर्णय ॥ १९८ ॥ अजासुतस्ततः प्रोचे । साधु ॥२८॥ साधु धराधिप!॥ यस्यैवं श्रीरिवांभोजे । कृतज्ञत्वेऽस्ति धीरहो ॥ १९९ ॥ तव राज्यं ममैवैत-द्यथेच्छं भुज्यतां त्वया ॥ नवरं सूयतां मैत्री। सतां सा हि प्रियंकरा ॥ २०॥ वितरति मतिं हंति क्लेशं, निगृहति दूषणं । प्रथयति गुणवातं, सातं तनोति धिनोति च ॥रचयति यशः, सूते धर्म,प्रसारयति श्रियं, सृजति महतां मैत्री किं? न प्रियं सुरधेनुवत्॥२०१॥ प्रतिपद्य तदुक्तं तत् । स्नेहसिंधुः स्वबंधुवत् ॥ भोगैर्नवनवैर्दिव्यै-भूपतिस्तमतूतुषत् ॥ २०२॥ सिद्धवदर्शयन् राज्ञे । कलाकौशलमद्भुतं ॥ अजापुत्रोऽपि तत्रस्थः । कियत्कालमगालयत् ॥ २०३॥ वैयाघ्रकारि तद्वारि-विलोकनकृतेऽर्थितः ॥3 | आजेयेन तदन्वीतः। प्रतस्थे दुर्जयः पुरात् ॥ २०४॥ श्लोका इव कवेर्वक्रा-न्मार्गणा इव कार्मुकात् ॥ अश्ववारास्तरस्वंत-स्तत्पृष्ठे निरयासिषुः ॥२०५॥ महीं महीयसी क्रांत्वा । क्वचिदंतर्वणं नृपः ॥ इदं स्वसुहृदश्छन्न-वार्धिवत्तमदीदृशत् ॥ २०६॥ सच्चित्तमिव गंभीर-मपि कुम(ग्रा)हसंगतं ॥ मुनिवद्वत्तसंयुक्त-मपि श्रितकुशासनं ॥ २७ ॥ स्वच्छांबुमपि नीलान-लीनालित्विड्डरादिव ॥ अंतःप्रतिफलढ्योम-संगादिव शितिद्युतिं ॥२०८ ॥ स्वोत्संगलालितैः पझैः। पुत्रैरिव परिष्कृतं ॥ जीवनप्राप्तिसंतुष्टैः । खगैर्भटैरिवाश्रितं ॥२०९॥ अजापुत्रस्तमालोक्य । इदं हृदि परामृशत् । जह१ समासज्य, प्र. २ कुत्सितप्रह ( कदाग्रह ) युक्तं, पक्षे, कुत्सितजलजंतुयुक्तं.३ कुप्रवर्तनं, पके, दर्भ (डाभ.) असनः-वृक्षविशेषः. ४ प्रतिविम्बीभवतू. ५ कृष्णं. 6 4SHAROSLOGOS ॥२८॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy