________________
annorrtorony
प्रत्यवोचत ॥ १८०॥ महीमितस्ततो भ्राम्य-नानादेशदिवक्षया ॥ प्रांतरप्रांतविश्रांते । सोऽस्ति देवकुलेऽधुना ॥१८॥ *ज्योतिःप्रपंचमाधाय । तदालोकनलालसं ॥ अहमेव तमानेष्ये । का चिंता भवतामिह ॥ १८२॥ एवमाश्वासितो देव्यात
सांतःपुरपरिच्छदः ॥ त्वन्मार्ग मार्गयन्नस्मि । रोगीव भिषगुत्तमं ॥ १८३ ॥ अस्मद्भाग्यैरिवाकृष्टो । दिष्ट्येदानीं त्वमागमः॥ दाभक्त्वा च भूभुजः कष्टं । राज्यमेतत्सनाथय ॥ १८४॥ इत्युक्तः सचिवेनाजा-सुतो व्याघ्रांतिकं गतः॥ वहिद्मफल-18
क्षोदं । दत्वा मर्त्य व्यधत्त तं ॥ १८५॥ बालवदुर्जयनृपः । स्वस्वरूपस्य न स्मरन् ॥ किमेतदिति ? पप्रच्छ । विस्मितः सचिवोत्तमं ॥ १८६॥ वृत्ते तेनोदिते तस्मिन् । श्रुत्वा स्वेन हतं सुतं ॥ वज्राहत इव क्षमापो। मूर्छामानछे तत्क्षणं ॥ १८७॥ चंदनादिद्वैः सिक्त्वा । चैतन्यं प्रापितो नृपः॥ स्मारं स्मारं गुणान् पौत्रान् । पर्यदेविष्ट कष्टतः॥ १८८॥ हा सुजातक यातोऽसि । निजं तातं विमुच्य मां ॥ वत्स! वेत्सि न किं ? सोऽयं । मद्विना नैव जीवति ॥ १८९॥ लोके शास्त्रेऽप्यसिद्धं प्राग् । वैयाघ्रमिदमद्भुतं ॥ तवैव मृत्यवे मन्ये । दैवेन मम निर्ममे ॥ १९० ॥ स्वयं विनाश्य |
वत्स !त्वां। कमिदानीमुपालभे ॥ उपालभ्यो भवत्यन्यो । न ह्यर्थे स्वेन नाशिते ॥१९१॥ स्वयं स्वपुत्रहननं न म्लेच्छै-18 नरपि जन्यते ॥ कृतिन् ! कृतवतस्तन्मे । गतिः कीदृग्न संविदे ॥ १९२ ॥ विलपन्निति भूमीपः । सचिवाद्यैः प्रबोधितः॥
पुत्रौर्वदेहिकं चक्रे । नेत्राणि निवापयन् ॥ १९३ ॥ अथामात्यमुखाद् ज्ञात्वाड-जापुत्रं स्वोपकारिणं ॥ तद्दर्शनादपि | प्रीतः । प्रोचे तमिति दुर्जयः ॥ १९४ ॥ महःस्तोमस्तवैवोच्चैः । सखे ! यद्भास्वता त्वया ॥ आशु प्रणाशयामासे । ममेह
१ अरण्यान्तसंस्थिते. २ पातयन, ३ सूर्यः.