________________
कुमारपालच०
॥२७॥
औषधादिकमवागिनं ॥ मस्तिकान् ॥ खातात्मजं ॥ अदेखि
AGRISOSTOSAS40664596
तिहत् ॥ जवातिपातितमरु-नरसिंहोऽभ्यधावत ॥१६६॥तावन्निरीय स व्याघ्र-स्त मेवात्मसुतं क्षुधा ॥ जग्रसेऽत्युग्रवदनः । क तैरश्चये विवेकिता? ॥ १६७ ॥ तथाभूतं नृपं दृष्ट्वा । तजग्धं च तदात्मजं ॥ अदेविषत तद्वर्या रोदःकुक्षिभरिस्वराः ॥ १६८॥धावंतं च क्रुधावंतं । जग्धुमन्यानपि स्वकान् ॥ श्रृंखलाभिर्विशालाभि-स्तं नियम्य कथंचन ॥ १६९ ॥ क्षिप्त्वा च पंजरे लौहे । महानर्थमिवांगिनं ॥ मंत्रिणोऽत्र समानीय । मध्ये सौधमतिष्ठिपन् ॥ १७०॥ युग्मं ॥ तस्य व्याघ्रत्वमुच्छेत्तुं । मंत्रयंत्रौषधादिकं ॥ मंत्रिणः कारयांचक्रु-स्तदुष्कर्मेव नागमत् ॥ १७१ ॥ मंत्रादिस्मरणं शुभानुसरणं पृथ्वीपसंसेवनं । शास्त्राद्यभ्यसनं गुणाधिगमनं सद्देवताराधनं ॥ शत्रुमोद्दलनं परोपकरणं रत्नाकरोल्लंघनं । दैवे हि प्रतिकूलतां कलयति व्यर्थ समस्तं नृणां ॥ १७२ ॥ स्वामिकष्टेन तेनायं । लोकः शोकवशंवदः॥ विधौ विधुतुदग्रस्ते । स्मेरः किं तत्करोत्करः ॥ १७३ ॥ तत् श्रुत्वाऽजासुतोऽवोच-द्यद्येवं तर्हि दर्यतां ॥ स व्याघ्रः शीघ्रमेवाहं । वितनोमि यथा नरं ॥ १७४ ॥ दौवारिकास्तदावेद्य । मंत्रिणे तन्निदेशतः॥ अजानंदनमानेषु-रुपकारमिवांगिनं ॥ १७५॥ तमभ्यु-18 त्थाय मंत्रींदु-रमंदानंदतुंदिलः ॥ निवेश्य चासनेऽनये । सप्रश्रयमदोऽवदत् ॥ १७६ ॥ प्राप्तरूप! त्वया भूप-स्वरूपं यादृशं पुरा ॥ द्वाःस्थाननादवाधायि । विद्यते ताहगेव तत् ॥ १७७॥ अद्य चास्य नृपस्याग्नि-द्रुमस्था कुलदेवता ॥ आराद्धा श्रद्धया स्वमे । समागत्येदमूचुषी ॥ १७८ ॥मा खिद्यथा वृथा मंत्रिन् ।। प्रातरस्य महीभृतः ॥न्यकरिष्यति तियेक्त्व-मजापुत्रः पवित्रधीः॥१७९॥ कोऽसावजासुतो? देवि ! संप्रति वावतिष्ठते॥कथं चायास्यतीत्युक्का। सा पुनः
१ तैरनो-प्र..(तिरक्षो). . २ दूरी करिष्यति.
चास्य नृपस्यातरूप ! त्वया
९॥ कोऽसावजामा खिद्यथा या