________________
श्वधाः स्थूलो-दराः केऽपि गणेशवत् ॥ १५३ ॥ अधःकृतवृषाः शूल-पाणयः केऽपि शंभुवत् ॥ गदाव्यग्रकराः श्याम-कायाः केऽपि मुरारिवत् ॥ १५४ ॥ मंडलायकराः प्रौढो-त्साहाः केऽपि जिगीषुवत् ॥ नृपभृत्या वभुस्तहि । मृगव्याबद्धबुद्धयः॥ १५५ ॥ त्रिभिर्विशेषकं ॥ श्वेडोभेरिधनुर्वान-रपि व्याप्तदिगंतरः ॥ कीनाश इव वन्यानामवनीशो वनेऽविशत्॥१५६॥ सारंगोऽवाप्तभंगो, रुरुरथ भयभृत्कृष्णसारोऽस्तसारो । गोमायुस्त्याजितायुः, कपिरपगतमुत्, खंडितांगश्च शंडः॥ मातंगस्त्यक्तरंगः, किरिरपि निपतद्विक्रमः, क्रोधसांद्रः। पारींद्रस्तत्र भूपे किरति-शरभरं तत्क्षणं जायतेस्म ॥ १५७ ॥ तत्सैन्या अपि भूयिष्ठ-तरवारिप्रहारतः॥श्वापदानापदाक्रांतां-श्चक्रिरे वारिवाहवत् ॥१५८॥ इत्थं मृगयया भव्य-स्त्रियेवापहृताशयः॥ विमुच्यानीकमात्मीयं । नृपो दूरतरं ययौ ॥ १५९ ॥ स ललाटंतपे पूष्णि ।। तृष्णाभरकदर्थितः॥ नीरार्थ काननेऽभ्राम्य-द्धनार्थमिव निर्धनः ॥ १६०॥ शिलोच्चये रत्नमिव । सौजन्यमिव दुर्जने ॥ मरुस्थले चूतमिव । स तत्र इदमैक्षत ॥ १६१॥ हृष्टस्तस्य सुधाकुंड-स्येव दर्शनतो नृपः॥ विवेश हंसवत्तत्र । पानीयं पातुमातुरः॥ १६२॥ पानादेवांबुनस्तस्य । स दुर्जयमहीपतिः॥ वैयाघ्र रूपमापेदे । जलोर्जितमहो महत् ॥१६३ ॥ किमप्यमृतमप्यंभ-स्तपस्तेज इवोज्ज्वलं ॥ दुराश्रयवशादासी-त्तस्यानर्थसमर्थकं ॥ १६४ ॥ तेनांभसा नृपं व्याघीभवंतं चान्वंगाप्तवान् । तत्सुतो नरसिंहाख्यो । निरैक्षिष्ट ससैनिकः॥१६५॥ हा मे तातस्य किं जात-मित्यसातनिपा
१ कुठारयुताः. २ धर्मः, पक्षे, बलिबईः, ३ मंडलानः-खड्गविशेषः. ४ मृगव्यं-मृगया तत्र आ-समन्ताद्धा-योजिता बुद्धिः-मतियस्ते तथा. ५ श्वेडाभरैः, प्र. ६ रु रुरुभयभृत् ।, प्र. ७ उत्सुकः ८ अन्वचू अन्वग्-अनुगामी.
SHUSHISHISAISASAISUUSASAASASUK