SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥२५॥ ROURAXILIAI LANG दीन् । विश्वोल्लासनलालसान् ॥ १०५॥ किंचानेन शरीरेण । बहुविघ्नेन किं फलं? ॥ स्वस्येव न परस्यापि । येनोपक्रियते हहा ॥ १०६ ॥ इति संबोध्य तानग्नि-गायां जलकुंडवत् ॥ पतित्वा तत्फलद्वंद्वो । निरयासीदजासुतः॥१०॥ सिद्धवत्तमदग्धांगं । फलद्वयकरं च ते ॥ विलोक्य स्फुर्जदाश्चर्याः । स्तुवंतिस्मेति बंदिवत् ॥१०८॥ शंसनीयः सतामंतस्त्वमेवैकोऽसि सात्विक!॥ चंदनस्येव यस्येत्थं । परतापापहं वपुः॥१०९॥ कतिनाम न संतीह। क्षुद्राःस्वार्थसमर्थका? परार्थसाधकः कश्चि-त्वमेकः सहकारवत्॥११०॥ स्तुत्वेति तमथापृच्छन् । कथ्यतां तथ्यमुत्तम!"नाग्निनात्वं कथं दग्धो ऽगृहाच द्विफली कथं ॥१११॥ अजासुतोऽवदत्काचि-द्देवी वह्नितरुस्थिता॥ददौ मह्यं फले ते च ।लात्वाऽहं निर्गतोऽक्षतः है॥११२ ॥ अजापुत्राय ते दत्वा । फलमेकं बलादपि ॥ द्वितीयेन निजं पुत्र-मुजीव्य मुदमासदन ॥ ११३ ॥ पुरः पुरी प्रति प्रीत्या । प्रस्थितोऽजासुतस्ततः॥ तडागं पांथहग्दत्त-रागं प्रैक्षिष्ट कानने॥११॥शैत्य-श्वैत्य-रसांभोज-गंध-भ्रमरझंकृतैः॥ यः सुधाकुंडवत्पंचें-द्रियग्रामप्रमोदकृत् ॥ ११५॥ पालिट्ठमालिप्रस्कैन्नश्वेतसूनोरुमौक्तिकः ॥ यो धत्ते वृत्तरोचिष्णु-र्भूकांताकुंडलाकृति ॥ ११६ ॥ फलं वस्त्राश्चले बवा । मुक्त्वा तच्च सरोंतिके ॥ उदन्यादैन्यमुच्छेत्तुं । पयः पातुं स लेगिवान् ॥ ११७ ॥ तावत्कोऽपि कपिः कंठे। स्फारमौक्तिकहारभृत् ॥ भ्राम्यन्नितस्ततो दैवा-त्सरःपरिसरं श्रितः |॥ ११८ ॥ विज्ञाय तत्फलं स्फार-सौरभै सिकंधयैः॥ वस्त्राल्लात्वा च तत्कालं । काकनाशं ननाश सः ॥ ११९ ॥ पयः |पीत्वा निवृत्तोऽजा-तनूजः फलमंचले ॥ अपश्यन् तसर्वस्व । इवापश्यचतुर्दिशं ॥ १२० ॥ अध्यासीच बनेऽमुष्मिन् । १ पतित्वाऽऽत्तफलद्वन्द्वो. प्र. २ शीत-श्वेत, ३ पतित. ४ पिपासादैन्यं. CHECREOGRAMERA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy