SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ५८४ तद्विपाकेन 'परिणामः' परिवर्तो यस्याः सा । तथा हितानि निःशेषाणि ऐहिकामुष्मिकानि फलानि विद्यन्ते यस्यां सा हितनिः शेषफलवती बुद्धिः पारिणामिकीनाम । । ९४८ ।। अस्या अप्युदाहरणैः स्वरूपं दर्शयन्नाह - 藥 अभए सिट्टि कुमारे, देवी उदिउदए हवइ राया। साहू य नंदिसेणे, धणयत्ते 'साविय अम ।।९४९ ।। १२ खमए अमपुत्ते, चाणके चेव भ 'य । नासिक्कसुंदरी णंदे, वयरे परिणामिया बुद्धी ।।९५० ।। ***** चलणाहण आमंडे, मणी य सैप्पे य खग्गि थूभिदे [ग्रं- ६५००] परिणामियबुद्धीए, एवमाई उदाहरणा ।।९५१।। आसामर्थः कथाभ्यो ज्ञेयः ।। ९४९-९५१ । । प्रद्योतराजेऽभ्ययाते, रोद्धुं राजगृहं पुरम् । सामन्ताऽऽवासभूमीषु, प्राग् द्रव्यं निदधेऽभयः ॥ १ । श्रेणिकेन समं कृत्वा, राटीकपटनाटकम् । अथोचे चण्डमभयः, सामन्तास्तव भेदिताः । २ । तानथान्यत्र सञ्चार्य, खनित्वा वीक्षिते धने । अनयाऽऽशङ्कया वेगात्कान्दिशीको ननाश सः ॥३॥ नीतस्तत्राभयो धर्मच्छलाद्वेश्याभिरस्य च । तोषयित्वा नृपं सोऽथ, बुद्ध्या लब्धा वरांस्ततः ॥४ ॥ ****************************** आ.नि. नमस्कार निर्युक्तिः वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः पारिणामिकी अभयः । गाथा - ९४९ ९५१ ५८४ [ ८० ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy