________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्य
लघुवृत्तिः
५८४
तद्विपाकेन 'परिणामः' परिवर्तो यस्याः सा । तथा हितानि निःशेषाणि ऐहिकामुष्मिकानि फलानि विद्यन्ते यस्यां सा हितनिः शेषफलवती बुद्धिः पारिणामिकीनाम । । ९४८ ।। अस्या अप्युदाहरणैः स्वरूपं दर्शयन्नाह -
藥
अभए सिट्टि कुमारे, देवी उदिउदए हवइ राया। साहू य नंदिसेणे, धणयत्ते 'साविय अम ।।९४९ ।।
१२
खमए अमपुत्ते, चाणके चेव भ 'य । नासिक्कसुंदरी णंदे, वयरे परिणामिया बुद्धी ।।९५० ।।
*****
चलणाहण आमंडे, मणी य सैप्पे य खग्गि थूभिदे [ग्रं- ६५००] परिणामियबुद्धीए, एवमाई उदाहरणा ।।९५१।।
आसामर्थः कथाभ्यो ज्ञेयः ।। ९४९-९५१ । । प्रद्योतराजेऽभ्ययाते, रोद्धुं राजगृहं पुरम् । सामन्ताऽऽवासभूमीषु, प्राग् द्रव्यं निदधेऽभयः ॥ १ । श्रेणिकेन समं कृत्वा, राटीकपटनाटकम् । अथोचे चण्डमभयः, सामन्तास्तव भेदिताः । २ । तानथान्यत्र सञ्चार्य, खनित्वा वीक्षिते धने । अनयाऽऽशङ्कया वेगात्कान्दिशीको ननाश सः ॥३॥ नीतस्तत्राभयो धर्मच्छलाद्वेश्याभिरस्य च । तोषयित्वा नृपं सोऽथ, बुद्ध्या लब्धा वरांस्ततः ॥४ ॥
******************************
आ.नि.
नमस्कार
निर्युक्तिः
वस्तुद्वारे
सिद्धनमस्कारः
बुद्धिसिद्धः
पारिणामिकी
अभयः ।
गाथा - ९४९
९५१
५८४
[ ८० ]