SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः ५८३ भाव्येकमानां सर्वेषां तावन्मात्रमथादितः । डोवे विधाय देत्ते सा प्रोतयन्मणिकारकः ॥७ मुक्ता: शूकरवाले नता उच्छालयते तथा । अग्रे शूकरवालस्य, तच्छिद्रं युज्यते यथा ॥८॥ प्रतोल्या उपरिस्थः सन् कुत[तु]पाद्धृस्थभाजने । क्षिपत्याज्यं घृतवणिग्बिन्दुरप्येति नो बहिः १९ । इलापुत्रो यथा वंशे, नृत्यति प्रवेको नटः । तुनाकस्तुन्नयत्येवं व्यूतवज्ज्ञायते यथा १० रथादीनाममित्वाऽपि प्रमाणं वेत्ति वर्धकिः । इयन्मात्रेण पिण्डेन, वेत्त्यमित्वाऽपि पौपिकः १११ । इयन्तो भाविन: पूपाः, मृत्पिण्डं घटकारकः । अमित्वापि समादत्ते, घटादीनां प्रमाणतः । १२ । मानयुक्तानि रूपाण्यमित्वाऽऽ लिखति चित्रकृत् । सर्वेषामपि कर्मजाबुद्धिः । **************** पारिणामिकीमाह - अणुमाणहे उदित साहिया वयविवागपरिणामा । हियनिस्सेसफलवई, बुद्धी परिणामिया नाम ।। ९४८ ।। अनुमानं पक्षहेतुदृष्टान्तोपनयनिगमनतच्छुद्धिरूपं दशावयवम्, हेतुः केवलं लिङ्गमात्रम्, दृष्टान्त उपमारूपः तैः साधिता । 'वयो' बाल्यादि १. 'दत्तेऽसौ' ल • डोवे कुण्डिकायाम् । * प्रवेकः श्रेष्ठः । *********** आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः पारिणामिकी । गाथा - ९४८ ५८३ [ ७९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy