________________
आवश्यक- * नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
米華藥業業業業樂
स्माहेभ्योऽग्निं विशामस्त्वं, शिवाऽहं चेभवाहनाः । मुक्तस्तेनाऽभयोऽथाऽवक, त्वया नीतश्छलादहम् ।५। प्रद्योतो नीयत इति, क्रन्दन्तं त्वामऽहं दिवा । घेण्टापथेन हे राजन्न चेन्नयामि नाऽभयः ।६। इत्युक्त्वाऽगाद्राजगृहे, वणिग्भूत्वा ततः पुनः । दिव्ये गृहीत्वा वेश्ये द्वे, अवन्तीमागतोऽभयः ।७। दासं प्रद्योतनामानं, ग्रहिलं वैद्यवेश्मनि । बद्धं मञ्चकनिक्षिप्त, नित्यमेव निनाय सः ।८।। गुप्तप्रद्योतमायातं, तद्वेश्याऽऽक्षिप्तमन्यदा । यथोक्तनीत्याउनेषीतं, तुर्येयमभयस्य धीः ।९।। आसीद्धोगपुरे काष्ठः, श्रेष्ठी श्रेष्ठो महाधनः । वज्रा भार्या सुहृद्विप्रो, देवशर्माऽङ्गजो गजः ।। पक्षिणश्च त्रयः सन्ति, सारिकाशुककुर्कुटा: । दिग्यात्रायां गतः श्रेष्ठी, धनोपार्जनहेतवे ।२। वज्रा तत्र द्विजे रक्ता, सोऽथाऽभ्येति सदा निशि । सारिकामदनोचे तं, श्रेष्ठिनो न बिभेति कः ।३। शुकस्तां वक्ति योऽम्बाया, दयितः सोऽपि नः पिता । सारिकाऽभिभवन्ती तं, द्विजातिं मारिता तया ।४। भिक्षार्थमन्यदा साधुयुग्मं तद्गृहमागतम् । कुकुटं वीक्ष्य तत्रैकः, कृत्वा दिगवलोकनम् ।५।
आ.नि. नमस्कारनियुक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः * बुद्धिसिद्धः *पारिणामिकी। * काष्ठश्रेष्ठी। गाथा-९४९
९५१
५८५
華举華華華華華華華華華擎華藥業樂業率:
५८५ [८१]
१. 'मांगोंगजः' ख प । 'गिजोंगजः ल१ । २. 'मृदुनोचे' ल, 'मृदनोचे' ख 'मदुनोचे' प ।.स्माह एभ्यो लब्यवरेभ्यः इत्यर्थः । * घण्टापथः - राजमार्गः । • 'गज' * इति नाम्नाऽङ्गजः पुत्र इत्यर्थः ।
******