________________
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
迷藥迷藥華藥業
景叢叢議黨
गत्वा गेहे ममौ तेन, धान्यं निष्ठां न याति तत् । लक्षं दत्वाऽथ तां श्रेष्ठी, व्यसृजत्सा गृहं ययो ।१७। तत्प्रभावेन सर्वेऽपि, खादन्ति च पिबन्ति च । अनेनाऽश्वयुगेनेह, तिष्ठताऽस्मद्गृहेऽपि हि ।१८। करस्थाः सम्पदः सर्वा, भविष्यन्त्येव निश्चितम् । एवं प्रबोध्य पत्नीं स, तस्य पुत्रीमदापयत् ।१९। अश्वस्वामिनो वैनयिकी । ग्रन्थौ-पाटलीपुत्रनगरे, मुरण्डोऽभून्महिपतिः । आचार्यपादलिप्ताख्यस्तत्र विद्याजलार्णवः ।। परे राजस्वयं प्रेषि, सूत्रं व्यामोहिताग्रकम् । यष्टि यमूलाग्रा, दुरुद्धाटः समुद्रकः ।२। न ज्ञायन्ते स्म केनापि, सूरयः शब्दितास्ततः । यूयं जानीथ भगवत्रूचुर्जेयमस्य किम् ।३। सूत्रमुष्णोदके क्षिप्तं, विलीनं मदनं ततः । दृष्टान्यग्राणि सूत्रस्य, यष्टिः क्षिप्ता नदीजले ।।। मूलं मूलेऽभवद्धारादग्रमग्रेसरं पुनः । लाक्षालेपं क्वथित्वाऽपास्योदघाटि समुद्गकः ।५। विपाट्य भृत्वा रत्नानामाचार्येणाऽपि तुम्बकम् । सीवित्वा नष्टसीविन्या, तेषां प्रेष्युदिताश्च ते ।६। अभित्वैव प्रसार्यंतग्राह्यमन्तर्गतं धनम् । तन्नाशक्यत केनापि, सूरेनयिकीमति: ७। अगदे - पुरं रोद्धं समायाते, परसैन्ये पुराधिपः । विनाशयितुमम्भांसि, वैद्यादानाययद्विषम् ।।
आ.नि. नमस्कार नियुक्तिः वस्तु
द्वारे सिद्धनमस्कारः बुद्धिसिद्धः वैनयिकी। गाथा-९४५
५७७
*
職業裝業紧紧紧紧紧紧靠靠靠;
藥華藥業準準準準準準華華華華華華藥業證
५७७ [७३]