SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः K******** । कृत्वा तत्प्रतिमां सोऽथ, मर्कटद्वयमग्रहीत् । तस्या मौलौ स दत्तेऽत्रं, भुञ्जाते तो तदङ्कगो ।४। अन्यदोत्सवमारभ्यानीय मित्रस्य पुत्रको । गोपायति स्म नादत्त, प्रोचे जातो सुतो कपी ।५। आगतं प्रतिमास्थाने, तं निवेश्याऽमुचत् कपी । कृत्वा कलकलारावं, तदुत्सङ्गेऽध्यरोहताम् ।६। ऊचे तव सुतौ सोऽवक्, स्यातां पुत्रौ कथं कपी । स्युर्दीनारा यथाङ्गारास्तथैतावपि सोऽवदत् ।। निधेरर्द्ध ददो सोऽथ, सुतावन्योऽप्यथाऽऽर्पयत् । अभूदौत्पत्तिकी बुद्धिद्वितीयस्य समृद्धिदा ।८। शिक्षाशास्त्रे धनुर्वेदे - कुलपुत्रक एकोऽत्र, धनुर्वेदविशारदः । कस्याऽपि धनिनः पुत्रान्, धनुर्वेदमशिक्षयत् ।। उपार्जयद्धनं प्राज्यं, तेषां मित्राण्यचिन्तयन् । निर्यान्तं मारयित्वेतं, ग्रहीष्यामोऽखिलं धनम् ।२।। तं ज्ञात्वाऽवक् स सज्ञातीनद्यां पिण्डानहं निशि । क्षेप्स्यामि द्रव्यमिश्रांस्तान्, ग्राह्यास्ते मत्कृतेऽखिलाः ।। सछात्रस्तिथिपर्वादी, यथोक्तं तत्तथाऽकरोत् । एवं निर्वाह्य सर्वस्वं, नंष्ट्वाऽगाद्धोगभागभूत् ।४ । तस्यौत्पत्तिकीबुद्धिः । अर्थशास्त्रे - एकः पुत्रो जनन्यो द्वे, विवादे राज्यवोचत । तनयो मम जातः सत्रशोकस्य तरोस्तले ।। आसीनो यौवने वां स, विवादमपनेष्यति । द्वे अपि स्वेच्छया तावत्सर्वं पिबत खादत ।२। दध्यावपुत्रिका तावदियल्लब्धं मयान्तरम् । पश्चान्न ज्ञायते किञ्चिद्धावीत्यङ्गीचकार सा ।३। ततो देव्या सुतो नाऽस्या, ज्ञात्वेत्योत्पत्तिकीधिया । दीयते स्म द्वितीयस्याः, सर्वस्वं तनयश्च सः ।४। आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी। गाथा-९४२ KRRER 華華華華華華華華華 ५७१ [६७] k#####
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy