SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ENE आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः इच्छायां - नैका मृतपतिवृद्धिप्रयुक्तं लभते धनम् । पतिमित्रमतः प्रोचे, दत्सेंऽशं चेन्ममाऽऽह सः ।। सोचे दद्या यदिष्टं ते, तेनोदग्राह्यथाऽखिलम् । तस्याः स्तोकं स दत्ते सा, नेच्छद्वादोऽभवत्ततः ।२। कृत्वा तो पुञ्जको पृष्टः, कस्तेऽभीष्टो महानयम् । यदिष्टं ते तदस्य देहीत्यूचे यत्पुराऽनया ।३। तहापितं कारणिकैस्तस्या औत्पत्तिकीधिया । शतसहस्रे - खोरकोऽस्ति परिव्राजो, लक्षमूल्योऽथ सोऽवदत् । अपूर्व श्रावयेन्मां यस्तस्येतं वितराम्यहम् ।। सिद्धपुत्रस्तदाऽऽकर्ण्य, तमेवं भणति स्म सः । त्वत्पिता मत्पितुर्लक्षमन्यून धारयत्यहो ।२। श्रुतं चेदीयतां लक्षं, नो चेत् खोरकमर्पय । सिद्धपुत्रः स एवं तमौत्पत्तिक्या धियाऽजयत् ।३। अथ वैनयिकीमाह - भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहियपेयाला । उभओ लोगफलवई, विणयसमुत्था हवइ बुद्धी ।।९४३।। दुर्निर्वहकार्यभरनिस्तरणसमर्था त्रिवर्गास्त्रैलोक्यं तद्विषयसूत्रार्थयोर्गृहीत: पर्यन्तोऽन्तस्तत्त्वं यया सा तथा ।।९४३।। अस्या उदाहरणान्याह - • खोरक; 'पात्रं' इति नियुक्तिदीपिकायाम् । आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी। गाथा-९४३ RXXXII ५७२ [६८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy