________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः
५६९
तच्छ्रुत्वा पथि यान्मन्त्री, कृपयाख्यत् क्षितीशितुः । देहीत्युक्तो नृपेणोचे, पुरोधा नाददे मया ॥३॥ राजा द्रमकमप्राक्षीन्मुक्तं तत् क्व दिने त्वया । अन्यदा क्रीडतो द्यूतं राज्ञा सह पुरोधसः ।४ । नामाङ्का मुद्रिका तेन, सारिताऽऽदायि भूभुजा । समर्य्यात्ममनुष्यस्य, प्रोक्तमस्य गृहे व्रज १५ । सहस्त्रस्य निवलको, द्रमकेणामुके दिने । मुक्तोऽस्तीहाऽर्प्यतामेतदभिज्ञानमथार्पितः | ६ |
अन्येषां निवकानां मध्ये प्रक्षेप्य तं नृपः । ऊचे गृहाण वीक्ष्य स्वं, प्रत्यभिज्ञाय सोऽग्रहीत् ॥७। मिथ्यावादी ममाग्रेऽपि, जिह्वाऽच्छेदि पुरोधसः । अभवत्तत्परिज्ञाने, नृपस्यौत्पत्तिकी मतिः ॥८ ॥ अङ्के कोऽप्यमुञ्चनिवलकं, सरूपकसहस्रकम् । सीवित्वा कस्यचिद्वेहे, स उत्सीव्याऽऽददे स्वयम् |१ | शुद्धान् कूटान्निचिक्षेप, निःसारैस्तैर्भृतो न सः । ततोऽधः किञ्चिदुत्कर्त्य, सङ्कटीकृत्य सीवितः ॥ २ । वादे कारणिकैः शुद्धरूपकैः सोऽथ पूरितः । सारत्वात्तेऽधिकरुधः, शक्यते तत्र सीवितुम् ॥३॥ ततः कारणिकैर्ज्ञातमिदमौत्पत्तिकीधिया । वणिक्विजृम्भितमिति, शुद्धांस्तस्य स दापितः ।४ । नाणके- केनापि कस्यचित्प्राज्यमूल्यनाणकसंभृतः । न्यस्तो निवलकस्तेनोपात्तास्ते बहुमूल्यका ११ | ● अधिकं रुन्धन्ति व्याप्नुवन्ति क्विपि 'रुघृपी आवरणे, व्याप्तौ प्रथमाबहुवचनम् ।
***********:
*************
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी ।
गाथा - ९४२
५६९
[ ६५ ]