SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ५६८ पुत्रे वणिगेको द्विपत्नीयुग्, दूरदेशान्तरं गतः । स च तत्र मृतो देवात्तत्प्रियैकाऽस्ति पुत्रिणी । १ । पुत्रस्तु न विशेषज्ञो, द्वयोरपि स मातृधीः । एकाऽवोचत मे पुत्रो, द्वितीयाऽपि तथैव च ।२। विवादोऽभूदमात्याऽग्रे, तत्सर्वस्वं विभज्य सः । पुत्रं विभक्तुमारब्धः, पुत्रमात्राऽभ्यधीयत । ३ | न पुत्रो मे भवत्वस्यै, सर्वस्वं मन्त्रिणा ततः । ज्ञात्वा मातेति सर्वस्वभागिनी सा व्यधीयत ॥४॥ मन्त्रिण औत्पत्तिकीबुद्धिः । मधुसिक्थे - दुःशीला कोलिनी काचित्, जालिमध्ये रतस्थिता । ऊर्ध्वं भ्रामरमैक्षिष्ट, पश्चात्तत्क्रयिणं पतिम् ॥१॥ अवारयदहं तत्ते, दर्शयिष्यामि कुत्र तत् । जालिमध्येऽस्ति तद्गत्वा तत्राऽनालोक्य तत्ततः ॥ २ । | तेनैव विधिना स्थित्वा, प्रेयसस्तददर्शयत् । दुःशीलाऽज्ञायि तेनेयमन्यथैवं कथं भवेत् । ३ । पत्युरौत्पत्तिकी बुद्धिः । मुद्रिकायां - श्रीपुरे श्रीधरो राजा, पुरोधास्तस्य माधवः । सर्वेषामपि निक्षेपं गृह्णाति च ददाति च ।१। द्रमकस्याऽन्यदा न्यासं, ददावादाय नैयुषः । शून्यः सोऽथाभ्रमज्जल्पन्, देहि तन्मे सहस्रकम् ।२। • निक्षेपः न्यासः । ********** ******** आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी । गाथा - ९४२ ५६८ [ ६४ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy