SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ FWF आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ********** सा विज्ञाता द्वितीया तु, तत्प्रियेति विनिश्चितम् । कारणिकानामौत्पत्तिकीमतिः । अथवा - मूलदेवकण्डरीको, गच्छतः पथ्युभौ नरौ । पुमांसमेकं सस्त्रीकं, दृष्ट्वाऽऽगच्छन्तमध्वनि ।। पश्यस्तस्य स्त्रियो रूपं, कण्डरीको मुमूर्छ सः । मूलदेवोऽथ तं क्षिप्त्वा, वनषण्डे स्थितः पथि ।२। तमुपेतं नरं स्माह, मदीया स्त्री प्रसोष्यति । प्रेषयैतां क्षणं तत्र, प्रेषिता तत्र साऽगमत् ।३। स्थित्वा तेन समं साऽऽगात्पटं दत्वा हसन्त्यवक् । प्रियं तेऽस्तु सुतो जातो, द्वयोरोत्पत्तिकी मतिः ।४। पत्यौ - एका भार्या द्वयोर्धात्रोस्तुल्यस्नेहा च सा तयोः । लोकस्य विस्मये राज्ञः, कौतुके मन्त्रिणीच्यत ।। विशेषोऽस्त्येव तं ज्ञातुं, तत्पनी तेन भाषिता । ग्रामे प्रेष्यो त्वया रुच्यो, ततस्तौ प्रजिघाय सा ।२। एकं ककुभि पूर्वस्यामपरस्यां द्वितीयकम् । यः पूर्वां प्रैषि स द्वेष्यः, प्रियोऽन्यो देव ! बुध्यताम् ।३।। तथाप्यप्रत्यये जातो, 'मुमूर्षु त्वत्पती समं । ज्ञापितेति नराभ्यां सा, सदा मन्दोऽपरागतः ।४। इत्युक्त्वा तस्य पार्श्वेऽगाद्विशेषोऽमन्यताखिले: ५। अमात्यस्यौत्पत्तिकीबुद्धिः । १ 'मुमूर्षु ल, ल, 'ममूर्या' प, । • रुच्यः पतिः । आ.नि. नमस्कारनियुक्तिः । ___ वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी। गाथा-९४२ ५६७ 藥華藥業樂業準準準準準準準準準準準準 ५६७ ६३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy