________________
आवश्यक
नि श्रीतिलकाचार्यलघुवृत्तिः
५६६
देव्यूचे किमिदं सोऽवक्, देशाद्देशं यशस्तव । नेष्याम्युपानहस्तेनोपात्ता देव्या धृतोऽथ सः ॥४ ॥ मा भून्ममायश इति भाण्डस्यौत्पत्तिकीमतिः ।
गोले गोलो लाक्षामयो नासां प्रविष्टोऽयः शलाकिकाम् । तापयित्वा समाकृष्टः, क्रष्टुरौत्पत्तिकी मतिः । १ । स्तम्भे - सरोऽन्तः स्तम्भमुत्तभ्य, राज्ञोचे यस्तटस्थितः । एनं वेष्टयते तस्य, लक्षमेकं ददाम्यहम् ।१। केनाऽपि कीलकं पाल्यां, न्यस्य बद्ध्वा गुणं ततः । स्तम्भोऽवेष्टि परिभ्रम्य, राज्ञा मन्त्री कृतोऽथ सः ॥ २ । क्षुल्लके - यद्यत्करिष्यति क्षुल्लस्तत्कार्यं मयाऽपि हि । कयाचिद्भ्रष्टयाऽदापि, पटहः क्षुल्लकं प्रति । १ । भिक्षार्थमेयुषा श्रुत्वा, पटहस्तेन वारितः । ययौ राजकुलं पृष्टः, किं करिष्यसि पश्यत ॥२॥ सागारिकं दर्शयित्वाऽ लिखत्कायिकयोत्पलम् । लिखितुं तत्तथा नाऽलं, सा जितौत्पत्तिकीधिया | ३ | मार्गस्त्रियां भार्यामादाय यानेन, ग्रामं कश्चन गच्छति । सोत्तीर्णा देहचिन्तार्थं तद्रूपाध्यास्तकिन्नरी | १ | आगात्प्रिया रोदिति स्म, वादोऽभूद्भर्त्तरि द्वयोः । प्रेष्य दूरं पतिं ते द्वे, उक्ते कारणिकैरिति ॥२॥ दास्यत्यागच्छतः पत्युर्याऽऽसनं द्राक् प्रियाऽस्य सा । दूरात्करं प्रसार्याऽदादासनं व्यन्तरी ततः | ३|
-
१. राजोचे प, ख । २. 'पश्यतः ' प ल ।
-
*******
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे
सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी । गाथा - ९४२
५६६
[६२]