SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः उञ्चारे - विप्रस्य तरुणी भार्या, मार्गे धूर्तेन मेलिता । व्यवहारोऽभवद् ग्रामे, पृष्टौ कारणिकैः पृथक् ।। भुक्तं ह्यः किं द्विजोऽवादीदावाभ्यां तिलमोदकाः । धूर्तोऽन्यद्धक्तमाचख्यो, दत्तो रेकः स्त्रियास्ततः ।। उझारान्तस्तिलान् दृष्ट्वा, सर्वे कारणिकास्ततः । धूर्त निर्धाट्य पाप्मानं, विप्रस्य स्त्रियमार्पयन् ।३। कारणिकानामौत्पत्तिकी । गजे- वसन्तपुरभूपालोऽमात्यमन्वेषयन् जगी । लक्षं ददामि तस्याऽहं, यस्तोलयति हस्तिनम् ।। एकेन श्रेष्ठिना हस्ती, क्षिप्तो नावि ततश्च नौः । जलान्तर्यावती मना, तत्र रेखा कृताऽथ तम् ।। उत्तार्यान्य ता तावद्यावनेखां जले गता । प्रतिमानान्यथोत्तार्य, तोलयित्वा नृपाग्रतः ।३। हस्तिप्रमाणमाख्यातं कृतो मन्त्री नृपेण सः । एतस्योत्पत्तिकी बुद्धिः । 'घयणो' भाण्डः –'अधोवातागमो नाऽस्या', राज्ञी राजेति शंसति । भाण्डोऽवग् नेति राजोचे, कथं वेत्सि स ऊचिवान् ।। यदार्पयति पुष्पादींस्तदा विन्द्यास्तदागमम् । तथाकृते विमर्शन, ज्ञात्वा राजाऽहसत्ततः ।२। निर्बन्थे कथितं देव्याः, सोऽथ निर्विषयः कृतः । उपानन्मालभारी स, एत्योचे देवि ! याम्यहम् ।३। १. 'राज्ञोचे' ल, प, छ । .भाण्डः - सर्वरहस्यविद् । आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी। गाथा-९४२ ५६५ 聚紧紧紧紧紧紧紧紧紧凝器 ५६५ [६१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy