________________
藥華藥業華
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
पिता मे क्वेति पृष्टाऽम्बाऽऽचख्यौ सोऽथाह गम्यते । पिता मे तत्र राजास्ति, ययौ सोऽथ समातृकः ॥१२॥ मुक्त्वाम्बां बहिरुद्याने, सोऽन्तः शुद्धिकृते ययौ । राज्ञा मन्त्रिपरीक्षार्थं, कूपे क्षिप्ताऽस्ति मुद्रिका ।१३। यस्तटस्थ: करेण मां, लाति स्यात्तस्य मन्त्रिता । प्रेक्ष्याभयेन छगणेनाऽऽहत्याऽशोषि वहिना ।१४। क्षिप्त्वोपान्धोर्जलं मुद्रा, तरन्त्यात्ता करेण सा । अथाऽन्तिकं गतो राज्ञः, पृष्टः कोऽसीति सोऽवदत् ।१५। पुत्रो वः कथमज्ञासी:, सर्वं सोऽथ व्यजिज्ञपत् । तुष्टः कृत्वा तमुत्सङ्गे, ततो राजी नृपोऽभ्यगात् ।१६ । मण्डयन्ती प्रवेशेऽम्बा, गत्वा पुत्रेण वारिता । प्रसादिताऽथ सा राज्ञा, चक्रे पुत्रश्च मन्त्रिराट् ।१७। पटे - मुक्त्वा तटे पटं स्वं स्वं, नद्यां स्नातौ जनावुभौ । एकस्याभूत्पटो जीर्णो, द्वितीयस्य पुनदृढः ।। मुक्त्वा जीर्णपटी जीर्ण, दृढमादाय चेलिवान् । मार्गितोऽन्येन नाऽदत्त, वादो राजकुलेऽभवत् ।२। अथ कारणिकर्भायें, तयोराकार्य कर्त्तनम् । कारयित्वा तयोः सूत्रं, विचार्याऽऽjत यस्य सः ।३। कारणिकानामौत्पत्तिकी बुद्धिः । सरटे - एकस्य श्रेष्ठिन: क्वापि, संज्ञामुत्सृजतः सतः । तत्र द्वयोः सरटयोरन्योन्यं युध्यमानयोः ।। एकोऽगात्तदपानस्याऽधः स पुच्छेन तत्स्पृशन् । विवेश सरटोऽपानमित्याशङ्की गृहं गतः ।२।
आ.नि. नमस्कारनियुक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी । गाथा-९४२
4888
५६३
५६३
紧紧紧紧紧業業職業第
KHERE*%%88**