________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
*
एषाऽप्यौत्पत्तिकी । खुड्डगे - क्षुद्रमुद्रिकारत्ने - आसीत्पुरे राजगृहे, महाराजः प्रसेनजित् । श्रेणिकस्तस्य पुत्रोऽभूद्राजलक्षणलक्षितः ।। राजा किञ्चिन्न तस्यादान्माऽमुंहन्युर्विमातरः । सोऽथाऽपमानानिरगाद्ययो बिन्नातटं पुरम् ।२। तोकश्रेष्ठिनो हट्टे, वेदिकायामुपाविशत् । स्वप्ने रत्नाकरस्तेन, श्रेष्ठिनाग्रे गृहागतः ।३। निजां परिणयन कन्यां, दृष्टो हष्टश्च चेतसि । तं वीक्ष्य दध्यौ स्वप्नानुरूपी सैषोऽधुनाऽऽगतः ।४। [युग्मम्] म्लेच्छात्सोऽनर्य्यरत्नानि, तत्प्रभावात्तदाऽग्रहीत् । पृष्टः सोऽथ भवन्तोऽत्राऽतिथयः कस्य वोऽधुना ।५। ततो नीत्वा गृहे सायं, स्वकन्यां परिणायितः । प्रच्छन्नाश्च चरा राज्ञो, यथास्थं तं न्यवेदयन् ।६।। याति काले सुनन्दाऽथ, स्वप्रेऽपश्यद्गजं सितम् । साऽभूदापन्नसत्त्वाऽथ, श्रेष्ठी श्रेष्ठोऽभवजने ७। शरीरकारणे जाते, राज्ञश्चाऽऽजग्मुरौष्ट्रिकाः । शीघ्रमेहीति तैरुक्तः, पृष्टश्च श्वाशुरैश्चलन् ।८। पाण्डुरकुड्या गोपाला, वयं राजगृहे पुरे । कार्य चेत्क्षिप्रमाऽऽययुरित्युक्त्वाऽगात्स तैः सह ।९। चेत्करिस्कन्धगा विष्वक्शृणोम्यभयघोषणाम् । तस्याः स्वर्गागतभ्रूणानुभावादिति दोहदः ।१०। विज्ञप्य श्रेष्ठिना भूपं, कारिताऽभयघोषणा । शुश्राव सा तथाजातः, पुत्रश्चक्रेऽभयाभिध: ।११।
आ.नि. नमस्कारनियुक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः
बुद्धिसिद्धः औत्पत्तिकी । गाथा-९४२
५६२
藥華藥華藥華藥業举華華華華藥業
५६२ [५८]