SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्ययुतिः ५६१ ***** पणबन्धे कथा अस्ति रत्नपुरं नाम पुरं स्त्रीपुंसरत्नभृत् । गुणानामाकर इव, भूभृन्नाम्ना गुणाकरः ११ । आदाय शकटीं कोऽपि, वालुङ्काफलपूरिताम् । ग्रामेयकनरस्तत्र, हट्टवीथ्यामधारयत् ।२। तमूचे नागरो धूर्त्तो, वालुङ्कान्यखिलान्यपि । यः खादति तवैतानि, तस्य त्वं किं ददासि भोः ! | ३ | नकोऽप्यलमियन्त्यत्तुमित्यूचे सोऽथवाऽत्ति यः । यः प्रतोल्यां न निर्याति, ददे तं तस्य मोदकम् ॥४॥ ईदृक् पणेऽखिलानीषत्खादं खादं मुमोच सः । खादितानीति तान्यस्य, न कोऽपि ग्राहकोऽग्रहीत् ॥५॥ ययाचे मोदकं धूर्त्तः, सोऽदाद्दम्मं स नाऽऽददे । द्विशतीं यावदूचे सोऽतुष्यद् धूर्त्तस्तथापि न |६| तेनाऽथ सेवितो द्यूतकारो बुद्धिं ददौ ततः । स मोदकं विमुच्याऽथ, प्रतोल्यामिन्द्रकीलके ॥७॥ याहि मोदक ! याहीति, न यात्युक्तोऽथ तं जगी । गृहाण मोदकं धूर्त्त !, प्रतोल्यां नैष याति यत् ॥८॥ बुद्धिरोत्पत्तिकी द्यूतकारस्येयमजायत । धूर्त्तराजः पराजिग्ये, ग्राम्येणाप्यनया ततः १९ । रुक्खे - दत्तैर्वृक्षफलैरन्यैर्ददत्याम्राणि मर्कटाः । हत्वा पाषाणगोलैस्तान्यगृह्णन् केऽपि बुद्धितः ॥१ ॥ - ******** आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी । गाथा- ९४२ ५६१ [ ५७ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy