________________
आवश्यक- * कुर्कट: प्रैषि राज्ञाऽसौ, युद्धं शिक्ष्यो विनाऽपरम् । दर्पणं मण्डयित्वाऽथ, राजाऽऽदेशं व्यधत्त सः ।२२।
आ.नि. नियुक्तिः राज्ञाऽथोक्तं तिलस्तैलं, दत्त मित्वेकमानकैः । मित्वाऽऽदर्शतलेनाऽसो, दो तैलं तिलेः समम् ।२३।
नमस्कारश्रीतिलकाचार्य- आदेशे वालुकावर्तेस्तस्या आनाययत्पतिम् । जूर्णः प्रैषि करी राज्ञा, प्रोक्ताः कथ्यो मृतो न तु ।२४।
नियुक्तिः । लघुवृत्तिः शुद्धिश्च प्रत्यहं ज्ञाप्या, रोहकोऽख्यापयन्मृते । देवाऽद्य न तणान्यत्ति, नाम्भः पिबति वा करी ।२५।
__ वस्तुद्वारे नोत्तिष्ठति न चास्ते वा, किं ब्रूमो न श्वसित्यपि । राजोचे किं मृतो हस्ती, देवो वक्तु न तद्वयम् ।२६।
* सिद्धनमस्कारः अवटाऽऽनयनादेशेऽभाणि ग्राम्योऽन्धुरेष नः । नागरः प्रेष्यतां कूपः, साध तेन यथैत्यसो ।२७।
बुद्धिसिद्धः कार्यों ग्राम य आरामः, पूर्वेणाऽस्त्यपरेण सः । इत्यादिष्टे पुरो ग्राम, कृत्वा स पश्चिमः कृतः ।२८।
औत्पत्तिकी। ५५९ विनाग्निं परमानस्य, पाकादेशे कृतस्तदा । करीषोष्म पलालोष्म, पाकः क्षिावा भुषोऽन्तरे ।२९ ।
गाथा-९४२ भूभुजा तं परीक्ष्यैवमादिष्टं पुत्र एतु सः । न शुक्लकृष्णपक्षाभ्यां, न छायायां न चाऽऽतपे ।३०। न छन्नो वा न चाकाशे, न निशायां दिवा न च । न पद्भ्यां न च यानेन, न पथा नोत्पथेन च ।३१।। न स्नातो वा न मलिनो, न भुक्तः क्षुधितो न वा । निवेदितं च तत्तस्य, सोऽथाऽऽनाय्य फलादिकम् ।३२॥
खादित्वा तत्करस्थं सदभुक्त्वाऽन्नं च सर्वथा । अङ्गप्रक्षालनं कृत्वा, चक्रक्षुण्णक्षमोपरि ।३३। १. 'प्रोक्तं' ल,ल, । २. 'वक्तुं' - प, खल, । ३. 'प्रामे' ल, हेम. शब्दा. [७/२/९२२] 'पूर्व' शब्दस्य 'एन' प्रत्ययः [२/२/१९७] - तद्योगे ग्राम इति द्वितीया । ४. 'एव' प छ।
[५५]
藥華藥業举華華華華華華華華罪羊羊羊華華華華華華華華華華華華華業
MRRRRRRR