________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
सिप्रातीरे रोहकस्त्वाऽऽलिलेखोजयिनी पुरीम् । तदाऽऽगच्छन्नृपस्तत्र, निषिद्धस्तेन सोष्मणा ।११। राजसोधस्य मध्येन, मा गास्त्वं विस्मितो नृपः । अपृच्छत्किमिदं वत्स !, सर्वामादर्शयत् पुरीम् ।१२। वससि त्वं क पृष्टोऽवम्, नटग्रामेऽस्मि भारतिः । राजाऽगात्तत्पिताऽऽयातोऽथ तो स्वग्राममीयतुः ।१३। मन्त्रिपञ्चशती राज्ञा, एकोनाऽस्त्येकमीक्षते । सर्वप्रधानमाधातुं, तत्परीक्षाकृते ततः।१४। क्ष्मापतिर्दाममादिक्षदहिर्याऽस्ति महाशिला । तया मण्डपमाधत्स्व, ग्राम्याः सर्वेऽमिलस्ततः ।१५। कैरप्युत्पाट्यते नेषा, शिला स्यान्मण्डपः कथम् । कस्याऽप्यासीन्न धीस्तत्र, भोजनायोत्थिताश्चिरात् ।१६। रोहकः पितरं दृष्ट्वा, रुरोद क्षुधितोऽस्म्यहम् । राजाऽऽदेशं पिता तस्याऽऽचख्यावुत्सूरकारणम् ।१७। सोऽवदद्धश्व विश्वस्ताः, खनित्वाऽधः शिलातले । दत्त स्तम्भान् लिम्पत क्ष्मामेवं स्यान्मण्डपः कृतः ।१८। भट्टपुत्रेस्तदाख्यातं, भूभुजे सोऽथ तान् जगौ । कस्येयं बुद्धिराहुस्ते, भरतात्मभुवः प्रभो ! ।१९। मेष: प्रेषि ततो राज्ञा, भाणिताश्चेष पक्षतः । ईदृग्स्थामैव नोऽप्योऽयं, देया चारिस्त्वहर्निशम् ।२०। पृष्टस्ते रतिस्तेनाऽप्यबन्धि वृकसन्निधौ । चारितोऽगात्क्षतिं नौजो, वृकान्तकाञ्च नेधत ।२१। १. 'नाऽजो' ल, 'नोऽजो' लर प छ । भारतिः - भरतस्य पुत्रः । * 'नोजो'-न ओजस् इति सन्धिः ।
आ.नि. नमस्कारनियुक्तिः
वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी। गाथा-९४२
५५८
५५८ [५४]
藥華藥華藥举準準準準