SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः 'भरहसिल मिंढ कुकुड, तिल वालुय जुब्रहस्थि अगड वणसंडे । वायस अइआपत्ते, खाडिहला पंचपियरो य ।।९४२।। आसामर्थः कथाभ्यो ज्ञेयः ।।९४०-९४२।। उज्जयिन्यस्ति पूः सर्वपुरामुजयिनी श्रिया । तस्यां वश्यान्तरङ्गाऽरिर्जितारिः पृथिवीपतिः ।१।। प्रत्यासन्नो नटग्रामस्तत्राऽऽसीद् भरतो नटः । तत्प्रियाऽभूत्कथाशेषा, रोहकस्तत्सुतोऽल्पकः ।। तेनाऽऽनीता प्रियाऽन्या सा, न सम्यग्वर्त्तते शिशोः । तेनोचे मम शुश्रूषां, यन्नाम्ब ! कुरुषेऽथ ते ।। तत्करिष्ये न खादन्त्या, अपि यद्विस्मरिष्यति । निश्यूचे सहसा सोऽथ, तात ! गोहः प्रयात्ययम् ।४। तेन ज्ञातं प्रिया मेऽभूद्विनाटेति श्लथाऽऽदरः । ऊचे सा त्वत्पिता पुत्र !, कथं मयि निरादरः ।५। सोऽवदत्किमहं वेधि, सोचे दास्यस्मि तेऽधुना । प्रसादय स्वं जनकं, तेनोक्तं निर्वृता भव ।६। निश्यूचे सोऽन्यदा भूयस्तात ! गोहः प्रयात्ययम् । पितोचे सम्भ्रमात् कक, छायां सोऽदर्शयत्तनोः ७। लजितोऽथ पिता दध्यो, प्रागुक्तोऽपीदृशस्ततः । स तस्यां दृढरागोऽभूत्साऽप्यासीद्धाक्तिकी शिशोः ।८। स तु पित्रा समं भुते, चकितः सविषात्रतः । तातेन सममन्येयुः, सोऽगादुज्जयिनीं पुरीम् ।। दृष्टा पुरी समस्ताऽपि, कृतार्थो निर्गतौ बहिः । विस्मृताऽऽनयनायाऽगाद्, वलित्वा तत्पिता पुनः ।१०। आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी। गाथा-९४२ ५५७ Fk ( 紧紧紧紧紧紧紧 ५५७ [५३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy