SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ A KK228 आवश्यक- * नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः स्वयं समुद्रस्तुष्टोऽथ, तस्य प्राज्यं धनं ददौ । भणितश्चान्यदपि ते, किं ददामीति सोऽवदत् ।। आ.नि. मम नाम गृहीत्वा यः, समुद्रमवगाहते । सोऽविपन्न: समभ्येतु, समुद्रस्तत्प्रपन्नवान् ।४। ईदृग्यात्रासिद्धः । नमस्कारबुद्धिसिद्धमाह - नियुक्तिः । वस्तुद्वारे विउला विमला सुहुमा, जस्स मई जो चउविहाए य । बुद्धीए संपन्नो, स बुद्धिसिद्धो इमा सा य ।।९३७।। * सिद्धनमस्कारः स्पष्टा ।।९३७।। यात्रासिद्ध___ उत्तिया वेणइया, कम्मिया परिणामिया । बुद्धी चउब्विहा, वुत्ता पंचमा नोवलब्भई ।।९३८।। वणिक् । स्पष्टा ।।९३८।। औत्पत्तिकीलक्षणमाह - बुद्धिसिद्धः। पुत्वमदिट्ठमस्सुय-मविइय तक्खणविसुद्धगहियत्था । अव्वाहयफलजोगा, बुद्धी उप्पत्तिया नाम ।।९३९ ।। गाथा-९३७स्पष्टा ।।९३९ ।। उदाहरणान्याह - . ९४१ भरहसिल पणिय रुक्खे खुड्डग पड सरड काय उचारे । गय घयण गोल खंभे खुड्डग मग्गित्थि पेइ पुत्ते ।।९४०।। ५५६ महुसित्थ मुदि यंके य, नाणए भिक्खुचेडगनिहाणे । सिक्खा य अत्थसत्थे, इच्छाइ महा सयसहस्से ।।९४१।।* [५२] ५५६ 業樂業準準準準準準準準 *** *
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy