________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
५५४
********
पुरं राजगृहं नाम, श्रेणिकस्तत्र भूपतिः । सुनन्दाचिल्लणे राज्ञ्यावभयोऽमात्यपुङ्गवः ।१ । मम्मणोऽभूद्वणिक् तत्र तेन क्लेशेन भूयसा । प्रभूतमर्जितं द्रव्यं किञ्चिन्न व्ययितं पुनः । २ । मेलं मेलं कोटिशस्तन्निजसीधशिरोगृहे । एकं निर्मापयामास, स्वर्णरत्नमयं वृषम् ॥३॥ द्वितीयः किञ्चिदूनोऽस्ति, तत्कृते चिन्तयाऽऽतुरः । अत्रान्तरेऽभवन् वर्षा, नद्यां पूरः समागमत् ॥४॥ कपीनांशुकः काष्ठाधिरूढः काष्ठसञ्चयम् । तत्पूर्त्तये नदीपूराद्, वर्षत्यप्याऽऽचकर्ष सः ॥५ । तदा राजा सराज्ञीको वातायनगतोऽभवत् । राज्ञी दृष्ट्वा तथास्थं तं, सामर्षा नृपमभ्यधात् ॥६॥ सत्यं श्रूयत एवं सरिदब्धिनिदर्शनेन राजानः । भरितानि भरन्ति दृढं, रिक्तं दृष्ट्वाऽपि नेक्षन्ते ॥७॥ राज्ञोक्तं किमिदं वक्षि, तयोक्तं देव ! वीक्ष्यताम् । रङ्कः क्लिश्यत्रयं नद्यामुद्धर्त्तुमवबुध्यते ॥८॥ स राज्ञाऽऽह्नायितः प्राप्तः, पृष्टः क्लेशस्य कारणम् । तेनोक्तं देव ! मेऽद्याऽपि, वृषयुग्मं न पूर्यते । ९ । ऊचे राज्ञा गृहाण त्वं, भद्र ! वृषशतं मम । स उवाच न तैः कार्य, पूरयाऽग्रिममेव मे । १० । कीदृशस्तेऽस्ति भूपं स, गृहे नीत्वा तमैक्षयत् । राजाऽवदन्न मे भद्र !, कोशेनाप्येष पूर्यते ॥ ११ ॥ १ 'वर्षत्यब्दे चकर्ष' ल, । २. 'सरिदभ्रनि' प, 'सरिदवनि' छ । ३. भद्रशतं प, प ल छ ।
**************
**************
आ.नि.
नमस्कार
निर्युक्तिः । वस्तुद्वारे सिद्धनमस्कारः अर्थसिद्ध
मम्मणः । गाथा - ९३५
५५४
[५० ]