SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः साधवः प्रेषिता मध्ये, स्वयं वटुकरालये । सायं तत्र स्थिताः कृत्वोपानही तस्य कर्णिके ।७। तदुत्सङ्गे निवेश्यांही, सुप्ताः सौख्येन सूरयः । देवव्यप्रातरायातो, दृष्ट्वाऽऽचख्यो जनस्य तत् ।८। एयुर्जनास्तमुद्धाट्योद्धाट्येक्षन्त यतो यतः । तत्र तत्र निरीक्ष्याधिष्ठानं राज्ञे न्यवेदयन् ।। दृष्ट्वा राजापि लकुटलेट्वायेस्तमताडयत् । प्रहारांस्तान् गुरुस्तस्याऽन्तःपुरे समचिक्रमत् ।१०। भक्तिवाक्यैस्तत: स्तुत्वा, क्षमितः प्रणतश्च सः । अथार्यखपुटाचार्य, उत्थाय स्वमदर्शयत् ।११। शक्तिं तस्य गुरोवीक्ष्य, जन: सर्वो विसिष्मिये । उत्साहेनाऽथ राजाद्या, गुरुं प्रावीविशन् पुरे ।१२। यक्षो वटुकरोऽग्रेऽगान्मूर्तयश्चापरा अपि । दृषन्मय्यो महाद्रोण्यो, ततोऽप्यग्रे च ते कृते ।१३। । उत्पतन्त्यः पतन्त्यश्च, प्रभो ! पाषाणमूर्तयः । एता निघ्नन्ति जीवांस्तन्मुच्यतामित्यवग् जनः ।१४। ततो लोकोपरोधेन, गुरुभिः करुणापरः । उक्तो वटुकरोऽन्याश्च, यात रे ! स्वस्वमाश्रयम् ।१५। प्रतोलीद्वारमभितो, द्रोण्यो मुक्ते च ते पुनः । अन्यो मम समः कोऽपि, स्वस्थानं प्रापयेदिमे ।१६ । गुरवोऽन्तर्गतास्तेऽथ, राजादीन् प्रत्यबोधयन् । उपशान्तो वटुकरो, जातः साधुषु भक्तिकः ।१७। जामेयो भृगुकच्छे च, मिलितः सौगतेषु सः । पात्राणि प्रेषयद् व्योम्ना, तदुपासकवेश्मसु ।१८। आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे सिद्धनमस्कारः विद्यासिद्धखपुटाचार्य कथा । गाथा-९३२ ५५० 樂講講講筆謙謙謙謙謙謙举举举菜菜菜* ५५० [४६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy