________________
*
आवश्यक- ॐ अथ विद्यामन्त्रस्वरूपमाह -
आ.नि. नियुक्तिः इत्थी विजाऽभिहिया, पुरिसो मंतुत्ति तबिसेसोयं । विज्जा ससाहणा वा, साहणरहिओ य मंतुत्ति ।।९३१ ।।
नमस्कारश्रीतिलकाचार्य
नियुक्तिः । 'इस्थित्ति' स्त्रीदेवता विद्याऽभिहिता । 'पुरिसुत्ति' पुरुषदेवताऽधिष्ठितो मन्त्रः तयोविद्यामन्त्रयोर्विशेषोऽयम् । विद्या ससाधना वा * लघुवृत्तिः
वस्तुद्वारे * साधनरहितश्च मन्त्रः ।।९३१।। विद्यासिद्धं सदृष्टान्तमाह -
सिद्धनमस्कारः विजाण चक्कवट्टी, विजासिद्धो स जस्स वेगावि । सिज्झिज्ज महाविजा, विज़ासिद्धजखउडुव्व ।।९३२।।
विद्यासिद्धस्पष्टा ।।९३२।। कथा चेयं -
खपुटाचार्य५४९ आस्ते पुरं भृगुपुरं, लाटदेशललाटिका । तत्राऽऽर्यखपुटाचार्या, विद्यानां चक्रवर्तिनः ।।
कथा । तेषां च भगिनीपुत्रः, शिष्यः प्राज्ञोऽस्ति बालकः । तेनैकदा गुरोः पार्थाद्विद्येका जपतः श्रुता ।२।
गाथा-९३१विद्या सिद्धव सा तस्य, विद्यासिद्धगुरोर्वशात् । इतश्च गुडशस्त्राऽऽख्यं, पुरमस्ति गुडाकरः ।३।
९३२ तत्रैकः साधुभिर्वादे, परिव्राट् निर्जितः पुरा । पराभवान्मृतः सोऽभूद्यक्षो वटुकराभिधः ।४।
५४९ भापिताः साधवस्तेन, प्राग्वेरस्मरणक्रुधा । अथार्यखपुटाचार्याः, सङ्ग्रेनाऽऽकारितास्तदा ।५।
[४५] मुक्त्वा तत्राऽखिलं गच्छं, भागिनेयं च बालकम् । स्वयमल्पपरीवारा, गुडशस्त्रं समाययुः ।६।
XXXXXXX