________________
आवश्यक- * नियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
इतो नैतानि लभ्यन्ते, नेतुमित्यगमगृहे । कोकासेनार्द्धनिःप[ष्पानं, तचक्रं घटितं क्षणात् ।३१। प्रक्षिप्तं याति वेगेन, स्खलितेऽपि पतेन तत् । किन्तु पश्चान्मुखं याति, स्खलिते त्वितरत् पतेत् ।३२। आगतः सोऽथ तञ्चक्रं, दृष्ट्वा गत्वा सपद्यपि । राज्ञो विज्ञापयामास, यथा कोकास आययो ।३३। यद्वलात्काकजङ्ग्रेन, नृपाः सर्वे वशीकृताः । धृतोऽसौ ताडनाञ्चाऽऽख्यद्धृतो राजाऽथ सप्रियः ।३४ । दण्डिताः स्मो वयमिति, तयोर्भक्तं निवारितम् । नागरैरयशोभीतः, काकपिण्डी प्रवर्तिता ।३५। कोकासं च स राजोचे, प्रासादं शतभूमिकम् । मम पुत्रशतस्य त्वं, कुरु मध्ये च मत्कृते ।३६ । पश्चादाज्ञापयिष्यामि, राजकं सर्वमप्यहम् । कोकासो ज्ञापयामास, काकजङ्घत्तनूरुहम् ।३७। सपुत्रं संहरिष्यामि, नृपमेतं दिनेऽमुके । आगन्तव्यं त्वयाऽवश्यमत्र तदिवसोपरि ।३८। कृत्वा प्रासादं कोकासो, नृपमारोह्य सात्मजम् । सञ्जहे कीलिकाघातात्संपुटीकृत्य तं जवात् ।३९। काकजसतनूजेन, तत्र तत्कालमेयुषा । नगरं जगृहेऽमोचि, पितामाता च वर्धकिः ।४०। विधायाऽथ महोत्साहं, सर्वेऽपि स्वपुरं ययुः । शिल्पसिद्ध इति, ख्याति प्राप कोकासवर्धकिः ।४१। १. स्खलिते विहरत्पतेत् प 'स्खलितेऽन्यतरत् पतेत्' ल, । २. तनूरुहः ख ल,छप, ।
「華藥華藥華藥藥華藥藥 畢業課業業業樂業業華藥業举举華華藥業
आ.नि. नमस्कारनियुक्तिः ।
वस्तुद्वारे * सिद्धनमस्कारः शिल्पसिद्धकोकास
कथा । गाथा-९३०
५४८
********
५४८ [४४]