SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ५४७ इतश्च सोपारपुरे, दुर्भिक्षमभवत्तदा । आजगाम ततोऽवन्त्यां पुर्यां कोकासवर्द्धकिः । १९ । राज्ञः स्वज्ञापनायाऽथ, शालीन् काष्ठकपोतकैः । अपाहरत्प्रतिदिनं, कोष्ठागारान्नरेशितुः | २० | नियुक्तः कथिते राज्ञाऽऽनाय्य कोकासवर्धकिः । रथकारपदे चक्रे, पूज्याः कुत्र गुणा न वा । २१ । चक्रे काष्ठमयस्तेन, गरुडो नृपतेः कृते । यः कीलिकाप्रयोगेण, व्योमगामी सजीववत् ॥ २२ ॥ अथ राजा सराज्ञीक:, कोकासेन समं सदा । व्योम्ना गरुडमारुढः, सर्वां सञ्चरते महीम् | २३ | मारयिष्याम्यहं युष्मान्, व्योम्नाऽऽगत्य वदन्निति । भापयित्वा परान् सर्वान्, भूपतीन् करदान् व्यधात् ॥२४॥ तां देवीमपरा: प्राहुरेष कीलिकया कया । गरुत्मान् वलते ब्रूहि, साऽऽर्जवादाख्यदेतया | २५ | ईर्ष्ययैकाददे राशी, तन्निवर्तनकीलिकाम् । तथैवाऽगान्नृपस्तेन, वालितस्तु न सोऽवलत् । २६ । अथोदामं वज्रंस्ताक्ष्यों, महावाताभिघाततः । कलिङ्गेषु तडागान्ते, भग्नपक्षः पपात सः ॥ २७ ॥ तस्य सङ्घटनाहेतोर्वास्याद्याऽऽनेतुमुत्सुकः । कोकासो नगरेऽयासीत्तत्राऽन्यो रथकृत्तदा । २८ । काष्ठकर्मालये राज्ञो, रथं कुर्वन् समस्ति सः । तेनैकं निर्मितं चक्रमन्यदस्त्यर्द्धनिर्मितम् ॥ २९ ॥ कोकासेनाऽऽथिं तत्रैत्य, तक्षोपकरणानि सः । सोऽभ्यधादर्पयिष्यामि, गृहादानीय तान्यहम् ॥ ३० ॥ ****************************** आ.नि. नमस्कार * निर्युक्तिः ऊ वस्तुद्वारे सिद्धनमस्कारः शिल्पसिद्ध कोकास कथा । गाथा - ९३० ५४७ [४३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy