SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ आवश्यक- सेवनाकालेऽप्रमार्जनदुःप्रष्पि]मार्जनातिचारः । शेषं स्पष्टम् । पौषधोपवासस्य सम्यगननुपालना - कृतपौषधोऽपि पौषधपूर्तावाहार-* आ.नि. नियुक्तिः शरीरसत्काराब्रह्मसावधव्यापाराणाममुकममुकं वा करिष्यामीति चिन्तया । चतुर्थमाह - प्रत्याख्यानाश्रीतिलकाचार्य-- 'अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अत्रपाणाईणं दव्वाणं देसकालसद्धासक्कारकमजुत्तं परमाए भत्तीए * ___ध्ययनम् लघुवृत्तिः आयाणुग्गहट्टयाए संजयाणं दाणं, अतिहिसंविभागस्स समणोवासएणं इमे पंचइयारा जाणियव्वा न समायरियव्वा, तं जहा - भावप्रत्याख्यानम् सचित्तनिक्खिवणया सचित्तपिहणया कालाइक्कमे परववएसे मच्छरियया' । अतिथि१०७८ * अतिथिर्यतिः । 'संविभागो' अंशकादिरूपः । न्यायागतानां न्यायोपार्जितानाम् । शाल्यादिधान्यनिःप[ष्प]त्तिमान् 'देशः' । सुभिक्षादिः संविभागवतेऽ * 'काल:' । शुद्धचित्तपरिणाम: 'श्रद्धा' । अभ्युत्थानासनदानवन्दनानुव्रजनादिः 'सत्कारः' फलपक्वान्नभक्तद्विदलस्नेहव्यञ्जनगोरसपरिपाट्या तिचाराः। सम्पादनं 'क्रम'स्तेन युक्तम् । आत्मानुग्रहार्थ संसाराब्धितरणार्थं संयतानां दानं अतिथिसंविभागः । गाथा-१५६१ .कल्पनीयानामुद्रमादिदोषपरिवर्जितानां अन्नपानादीनां द्रव्याणां (आदिग्रहणाद् वस्त्रपात्रौषधभेषजादिपरिग्रहः) संविभागः इत्यर्थः । * संविभागग्रहणात् पश्चात्कर्मादि (दानानन्तरं * स्वकृते पुनः करणं) दोषपरिहारम् । + न्यायः द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठानं (स्वाऽऽजीविकोपावस्यानुष्ठानं न तु परवृत्त्यनुष्ठानेन वित्तार्जनं कर्तव्यं इति) स्वस्ववृत्ति प्रसिद्धव लोकहेर्या तेन तादृशा न्यायेन प्राप्तानां अन्नपानादीनां संविभागः । १०७८ [५७४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy