________________
華藥業業
आवश्यक- * 'पोसहोववासे चउबिहे पन्नत्ते, तं जहा - आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स * आ.नि. नियुक्तिः ॐ समणोवासएणं इमे पंचइयारा जाणियब्वा न समायरियव्वा, तं जहा-अप्पडिलेहियदुष्पडिलेहियसिज्जासंथारए * प्रत्याख्यानाश्रीतिलकाचार्य- * अप्पमज्जियदुष्पमजियसिज्जासंथारए अप्पडिलेहियदुष्पडिलेहियउञ्चारपासवणभूमी अप्पमज्जियदुप्पमजिय-उञ्चारपासवणभूमी * ध्ययनम् लघवृत्तिः पोसहोववासस्स सम्ममणणुपालणया ।'
* भावप्रत्याख्यानम्
शिक्षाव्रतानि * इह पौषधशब्दो रूढ्याऽष्टम्यादिपर्ववाची । तेषूपवासो नियमविशेषः । स पौषधोपवासः । अयं च चतुर्विधः । तद्यथा - 'आहारपौषधः' - *
* देशावकाशिकव्रते १०७७
* आहारविषये विकृत्यादित्यागेनाऽष्टम्यादितिथिधर्मपोषं दधातीति देशत आहारपौषधः, सर्वतस्त्वहोरात्रं चतुर्विधाहारत्यागेनाहारपौषधः । *स्नानोद्वर्तनवर्णकविलेपनपुष्पगन्धताम्बूलवस्त्राभरणादीनां मध्यादमुकं शरीरसत्कारं न करिष्यामीति देशतः, सर्व न करिष्यामीति सर्वतःचारिचाराः। * 'शरीरसत्कारपौषधः' । दिवा रात्रौ वा ब्रह्म करिष्यामीति देशतः, अहोरात्रमपि ब्रह्मचर्यं करिष्यामीति सर्वतो 'ब्रह्मचर्यपौषधः' । अमुकं * गाथा-१५६१
सावधयोगव्यापारं न करिष्यामीति देशतः, सर्वान्न करिष्यामीति सर्वतोऽव्यापारपौषधः' । देशपौषधे सामायिकं करोति वा न वा । सर्वपौषधे * * त्ववश्यं सामायिकं करोति । नो चेत्तल्लाभाद् भ्रश्यति । 'शय्या' पट्टफलकादिका, संस्तारकः कम्बलवस्त्रादेः, शय्यासंस्तारकादेरा-* १०७७ १. 'वस्त्रादिः' ल.प. 1. पूरणात् पर्व, धर्मोपचयहेतुत्वात् ।
[५७३]]
***EEN