SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ 華藥業業 आवश्यक- * 'पोसहोववासे चउबिहे पन्नत्ते, तं जहा - आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स * आ.नि. नियुक्तिः ॐ समणोवासएणं इमे पंचइयारा जाणियब्वा न समायरियव्वा, तं जहा-अप्पडिलेहियदुष्पडिलेहियसिज्जासंथारए * प्रत्याख्यानाश्रीतिलकाचार्य- * अप्पमज्जियदुष्पमजियसिज्जासंथारए अप्पडिलेहियदुष्पडिलेहियउञ्चारपासवणभूमी अप्पमज्जियदुप्पमजिय-उञ्चारपासवणभूमी * ध्ययनम् लघवृत्तिः पोसहोववासस्स सम्ममणणुपालणया ।' * भावप्रत्याख्यानम् शिक्षाव्रतानि * इह पौषधशब्दो रूढ्याऽष्टम्यादिपर्ववाची । तेषूपवासो नियमविशेषः । स पौषधोपवासः । अयं च चतुर्विधः । तद्यथा - 'आहारपौषधः' - * * देशावकाशिकव्रते १०७७ * आहारविषये विकृत्यादित्यागेनाऽष्टम्यादितिथिधर्मपोषं दधातीति देशत आहारपौषधः, सर्वतस्त्वहोरात्रं चतुर्विधाहारत्यागेनाहारपौषधः । *स्नानोद्वर्तनवर्णकविलेपनपुष्पगन्धताम्बूलवस्त्राभरणादीनां मध्यादमुकं शरीरसत्कारं न करिष्यामीति देशतः, सर्व न करिष्यामीति सर्वतःचारिचाराः। * 'शरीरसत्कारपौषधः' । दिवा रात्रौ वा ब्रह्म करिष्यामीति देशतः, अहोरात्रमपि ब्रह्मचर्यं करिष्यामीति सर्वतो 'ब्रह्मचर्यपौषधः' । अमुकं * गाथा-१५६१ सावधयोगव्यापारं न करिष्यामीति देशतः, सर्वान्न करिष्यामीति सर्वतोऽव्यापारपौषधः' । देशपौषधे सामायिकं करोति वा न वा । सर्वपौषधे * * त्ववश्यं सामायिकं करोति । नो चेत्तल्लाभाद् भ्रश्यति । 'शय्या' पट्टफलकादिका, संस्तारकः कम्बलवस्त्रादेः, शय्यासंस्तारकादेरा-* १०७७ १. 'वस्त्रादिः' ल.प. 1. पूरणात् पर्व, धर्मोपचयहेतुत्वात् । [५७३]] ***EEN
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy