SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ *********** १०७९ आवश्यक आ.नि. ध्ययनम् सचित्तनिक्षेपणता- सचित्तोपरि देयद्रव्यस्य स्थापनम् । १। सचित्तपिधानता देयद्रव्यभाजनस्य फलादिना स्थगनम् ॥२। कालातिक्रमः विहृत्य निर्युक्तिः चलितानां भुञ्जानानां भुक्तवतां वा साधूनां निमन्त्रणम् । ३ । परव्यपदेशोऽन्यदीयमिदं मोदकादीनि ॥४। यथा साधवो न गृह्णन्ति मदीयाभिग्रहश्च * प्रत्याख्यानाश्रीतिलकाचार्य- इन भज्यते इत्येतदर्थानि सर्वाण्येतानि । मत्सरः द्रमकेणापि दत्तं किमितोऽप्यहं हीन इति मात्सर्याद्दानम् ॥५ । श्रावकधर्मं निगमनयन्नाह लघुवृत्तिः 'इत्थं पुण समणोवासगधम्मो पंच अणुव्वयाई तिनि गुणव्वयाई आवकहियाई, चत्तारि सिक्खावयाइं इत्तरियाई, एयस्स पुण भावप्रत्याख्यानम् दुवालसविहस्स सावगधम्मस्स मूलवत्थं सम्मत्तं तं निसग्गेण वा अभिगमेण वा पंचअइयारविसुद्धं, अणुव्वयगुणव्वयाई मारणान्तिकी अभिग्गहा अत्रे य पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाजोसणाआराहणा इमीए समणोवासएणं * संलेखनातिचाराः इमे पंचइयारा जाणियव्वा न समायरियव्वा तं इहलोगासंसप्पउगे परलोगासंसप्पउगे जीवियासंसप्पउगे मरणासंसप्पउगे कामभोगासंसप्पउगे' । ****************************** ******** स्पष्टम् । नवरं 'इत्तराईति' इत्वरकालं गृह्यन्ते मुच्यन्ते च । निसर्गेण वा नैसर्गिकं स्वाभाविकम्, औपशमिकं सम्यक्त्वं एवमेव लभ्यते । ऊसरदेसं दढिल्लयं च विज्झाइ वणदवो पप्पं । इय मिच्छस्साणुदए उवसमसम्मं लहइ जीवो' |१| जीवाईण अहिगमे मिच्छत्तस्स य खउवसमभावे । अहिगमसम्मं जीवो पावेइ विसुद्धपरिणामो 12/ • सकृद्गृहीतानि यावज्जीवमपि । वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद् वस्तु च मूलवस्तु । दशविधं उत्तरगुणप्रत्याख्यानम् । गाथा - १५६१ १०७९ [५७५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy