________________
आवश्यक- मुष्टं गोष्ठीजनैः तन, वेश्म तं श्रावकं विना । तगृहस्था च वृद्धका, सुधीस्तान् वेदितुं दिवा ।२।
आ.नि. नियुक्तिः जल्पन्ती साध्विदं पुत्रा, द्रव्यं वोऽभूद्यदीदृशम् । केकिपिच्छेन सर्वांस्तैरज्ञाताऽलाञ्छयत्पदोः ।३।
प्रत्याख्यानाश्रीतिलकाचार्य- राज्ञः श्वः कथितं राजाऽवोचज्ञयाः कथं नु ते । वृद्धोचे ते मया सर्वे, चिह्निताः सन्ति तस्कराः ।४।
ध्ययनम् समुदायेऽथ ते दृष्ट्वा चिह्नाद्गोष्ठी धृताऽखिला । श्रावकः स्माह नान्येषां, हरामि तृणमप्यहम् ।५।
भावप्रत्याख्यानम् लघुवृत्तिः मुक्तो राज्ञा स निश्चिह्नः, सत्कृत्याऽन्ये तु शिक्षिताः ।
अणुव्रतानि
अदत्तादानतत् प्रतिरूपकव्यवहारः घृतादौ तैलादिक्षेप इत्यर्थः ।
त्यागे श्रावको१०६६
* 'परदारगमणं समणोवासओ पञ्चक्खाइ सदारसंतोसं वा पडिवजइ, से य परदारगमणे दुविहे पन्नत्ते, तं जहा - ओरालियपरदारगमणे * दाहरणम्। *वेउब्बियपरदारगमणे य, सदारसंतोसस्स समणोवासएणं इमे पंचइयारा जाणियव्वा न समायरियव्वा । तं जहा - इत्तर-परिग्गहियागमणे परदारागमनदोषे अपरिग्गहियागमणे अणंगकिड्डा परविवाहकरणे कामभोगतिव्वाभिलासे ।'
श्रावककथा। इतोऽनिवृत्तस्य दोषास्तत्रोदाहरणानि ।
गाथा-१५६१ सख्योऽत्र गिरिनगरे, तिस्रः सवयसोऽभवन् । उजयन्तं गता नन्तुं, गृहीतास्ता मलिम्लुचैः ।।
१०६६ नीत्वा पारसकूलेऽथ, वेश्यानां ददिरे धनैः । आसंस्ताः प्रौढगणिकास्तत्पुत्राः पितृभिः पुनः ।२।
[५६२]