SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०६५ मृषोपदेशे कथा - आ.नि. दरिद्रपुरुषं कञ्चित्परिव्राट् कश्चिदूचिवान् । अर्थ विढपयामि त्वामक्लेशं सोऽभ्यधात् कथम् ।। प्रत्याख्यानाहट्टेऽमुकस्य वणिजो, गत्वा शिष्येऽहमग्रतः । पश्चात्तत्र त्वयाऽऽगत्य, वक्तव्यो व्याकुलो वणिक् ।२। ध्ययनम् देहि द्रम्मसहस्र मे, उच्छिन्नं व्याकुलो वणिक् । न ददावुत्तरं भूयो, द्वितीयेऽहन्ययाचत ।३। भावप्रत्याख्यानम् ऊचे व्यग्रोऽस्मि दास्यामि, प्रतीक्षस्वेति नित्यशः । याचताऽन्यदिने याच्यो, मन्न्यासं किं ददासि न ।४। अणुव्रतानि यदा न मन्यते राजकुले नेयस्तदा वणिक् । साक्ष्यहं तत्र कर्तव्यो, दापयामि यथाऽऽशु तत् ।५। * मृषोपदेशे चक्रे तथैव तस्योपदेशं स द्रव्यमात्तवान् । कूटलेखः प्रतीतः । परिव्राटकथा। अदत्तादाने 'अथ थूलगं अदिनादाणं समणोवासओ पञ्चक्खाइ, से य अदिनादाणे दुविहे पन्नत्ते, तं जहा - सचित्तादिनादाणे अचित्तादिनादाणे य । श्रावकोदाहरणम्। थूलगअदिनादाणवेरमणस्स समणोवासएणं इमे पंचइयारा जाणियब्वा न समायरियव्वा, तं जहा - तेनाहडे तकरपउगे विरुद्धरजाइकमणे गाथा-१५६१ कूडतुलकूडमाणे तप्पडिरूवे य ववहारे ।' स्पष्टम् । अदत्तादाने को दोषः ? अदत्तत्यागे को गुणः ? द्वयोरेकमुदाहरणं - १०६५ एकाऽभूत्कुत्रचिद् गोष्ठी, श्रावकस्तत्र चैककः । आसीत्तत्रोत्सवः क्वापि, गेहेऽथ विजने सति ।। [५६१]] क *
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy