________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
स्पष्टम् । इह न्यासापहारे पुरोहितकथा नमस्कारनिर्युक्तावुक्ता । मृषावादपरिहारे कथा - कोकणः श्रावकः कोऽपि, पुंसा केनाप्यभण्यत । नश्यन्तं प्रहरार्वतमेतं तेनाऽऽहतो मृतः ।। घातकं करणे नीत्वाऽकथयत्तुरगाधिपः । पृष्टः कारणिकः सोऽथ, साक्षीकस्तेऽत्र सोऽवदत् ।२। पुत्रोऽस्यैव स पृष्टोऽवक्, सत्यमेतत्ततः स तैः । सत्कृत्याऽभ्यर्च्य निर्दोषो, मुक्तो निर्धाटितः परः ।३।
एष सत्यवादे गुणः । 'सहसाभ्याख्यानं' अविभाव्य चौरोऽयमित्यालदानम् । 'रहोऽभ्याख्यानं' रहः स्थितान् कानप्यालोक्य एते राजविरुद्ध मन्त्रयन्तीति प्रकाशनम् । 'स्वदारमन्त्रभेदः' दारैः मित्रैर्वा विश्रब्धैः प्रच्छन्नं कथितमन्यत्र प्रकाशयत: । अत्रोदाहरणं - मथुरायाः पुरः कश्चिद्, दिग्यात्रायां वणिग् ययौ । तत्रानायाति तद्भार्या, वर्षे द्वादशमे ततः ।। घटिताऽन्येन सार्द्ध सा, स च रात्री समागतः । प्रविष्टः कर्पटिर्भूत्वा, तदासीत्तत्र चोत्सवः ।। खाद्यकाचं लाभनाय, सा तदा तमवाहयत् । विश्वस्ता तेन पृष्टा च, स्ववृत्तान्तं रहोऽभ्यधात् ।३। सोऽज्ञातचर्यया भूयो, गत्वाऽऽगात्परया श्रिया । मिलितः स्वजनः सार्द्धमथाऽन्यव्यपदेशतः ।४। तत्प्रियावृत्तमाचख्यो, तच्छ्रुत्वा ज्ञाततद्विधिः । दन्तैनि:पीड्य जिह्वाग्रं, मृता सा लज्जिता सती ।५। • अर्वत् - अश्वः ।
GSEXX
१०६४
आ.नि. प्रत्याख्याना
ध्ययनम् भावप्रत्याख्यानम् मृषावादपरिहारे कोडणकश्रावककथा। स्वदारमन्त्रभेदे मथुरावणिगुदाहरणम् । गाथा-१५६१ १०६४ [५६०]
33XXXXXX