SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ आवश्यक- राज्ञः प्रियो हित इति, दण्डनाथादिकाप्रियः । ततस्ते तद्विनाशार्थ, तस्यैव पुरुषास्तदा ।२। आ.नि. नियुक्तिः विभेद्य दानसंमाने भुजो घातकाः कृताः । गृहीता हन्यमानश्च, स्माहुः क्षेमो न्ययुङनः ।३। प्रत्याख्यानाश्रीतिलकाचार्यतत: क्षेमो धृतोऽवादीत्, क्षेमकृत्सर्वदेहिनाम् । किं पुनर्नृपाङ्गस्याऽऽज्ञप्तो वध्यस्तथापि सः ।४। ध्ययनम् तत्राऽशोकवनस्यान्तः, पुष्करिण्यस्ति दुस्तरा । यादोभिर्दुर्गमा दिव्यकमलावलिमालिनी ।५। लघुवृत्तिः भावप्रत्याख्यानम् तत्पद्यानयने कोऽपि, नाऽलं वध्यो नियुज्यते । स स्याद्यादोबलिस्तत्र, ततः क्षेमस्तदोत्थितः ।। अणुव्रतानि स्मृत्वा देवान् गुरुंश्चाथ, उक्त्वा चेन्नाऽपराध्यहम् । कुरुताद् देवता तन्मे, सान्निध्यं तत् क्षणादपि ।७। प्राणिरक्षायां १०६३ तत्सान्निध्ये नमस्कारारूढः प्रौढाम्बुजव्रजम् । गृहीत्वाऽऽगात् नृपेणाऽथ क्षमितः सत्कृतश्च सः ।। क्षेममन्त्रीकथा हत्वा विपक्षमूचे च, कुर्वे किं ते प्रियं वृणु । सोऽवदत्साम्प्रतं देव, प्रव्रज्या मे प्रिया ततः ।। गाथा-१५६१ राज्ञा निरुध्यमानोऽपि, तामादाय स सिद्धवान् । __'अथ थूलगमुसावायं समणोवासओ पञ्चक्खाइ, से य मुसावाए पंचविहे पन्नत्ते, तंजहा - कण्णालिए गवालिए भोमालिए * *नासावहारे कूडसक्खिजे । थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न सामायरियव्वा, तं जहा* १०६३ - सहसा अब्भक्खाणे रहस्स अब्भक्खाणे सदारमंतभेए मोसुवएसे कडलेहकरणे य ।' •दण्डनाथादीनामप्रियः इत्यर्थः । * क्षेममन्त्री । - समूहः । [५५९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy