SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ k** *** आवश्यकनियुक्तिः । श्रीतिलकाचार्यलघुवृत्तिः १०६२ स्पष्टम् । प्राणातिपातदोषे कथा - पुमान् कोङ्कणकः कश्चित्तस्य प्रियतमा मृता । पुत्रस्तदीयस्तस्यास्ते तं दायाद विदन् जनः ।१। परिणेतुं ददाति स्वां, पुत्रीं तस्य न कश्चन । ततस्तेन सुतोऽघाति, तिर्यक्लक्षेण खेलता ।२। प्राणिरक्षायां कथा - श्रावकस्यात्मभूः सप्तपदिको नाम दारकः । हृतो मालविकः क्रीतः, सूपकारेण भूपतेः ।१। अथोच्यते स्म तेनाऽसौ, भद्रोच्छ्वासय लावकान् । उद्धाट्य पञ्जरं सोऽथ, लावकान्मुञ्चति स्म तान् ।२। उक्तोऽसि मारयेति त्वं, सोऽवदन्मारयामि न । ततः कुट्टितमारेभे, क्रन्दति स्माऽशृणोन्नृपः ।३। राज्ञाऽथाकार्य पृष्टोऽसावाख्यजन्तुन्न हम्यहम् । उक्तोऽपि भूभुजा नैच्छत्, भापितो हस्तिना ततः ।४। तथाप्यनिच्छन् भूपेन, चक्रे स्वस्याङ्गरक्षकः । अन्यदा समवासार्घराचार्याः केऽपि तत्र च ।५। नृपमापृच्छ्य तत्पाचे, प्रव्रज्य सुगतिं गतः । पुनः प्राणिरक्षागुणे कथा - पत्तने पाटलिपुत्रे, जितशत्रुर्नराधिपः । चतुर्बुद्धिधन: क्षेमो, मन्त्री श्रावकपुङ्गवः ।। •चतुर्विधया बुझ्या संपन्नः । आ.नि. प्रत्याख्याना ध्ययनम् भावप्रत्याख्यानम् __ अणुव्रतानि * प्राणिरक्षायां सप्तपदिककथा। * प्राणातिपातदोषे कोकणकपुरुष कथा। गाथा-१५६१ १०६२ [५५८] * ** ********** *** ***
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy