SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आवश्यक अरिहंतनमुक्कारो, धन्नाण भवक्खयं करंताणं । हिययं अणुमोयंतो, विसुत्तियावारओ होइ ।।९२४ ।। नियुक्तिः 'हृदयं' मनः अनुन्मुञ्चन्, 'विश्रोतसिका' अपध्यानम्, तद्वारको भवति ।।९२४ ।। नमस्कारस्य सदा स्मरणीयत्वमाह - श्रीतिलकाचार्य-* अरिहंतनमुक्कारो, एवं खलु वनिओ महत्थुत्ति । जो मरणंमि उवगए, अभिक्खणं कीरए बहुसो ।।९२५।। लघुवृत्तिः 'उपगते' निकटीभूते ।।९२५ ।। उपसंहारमाह - . अरिहंतनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढम होइ मंगलं ।।९२६ ।। अथ सिद्धनमस्कारार्थ नामस्थापने मुक्त्वा शेषं सिद्धनिक्षेपमाह - ५४३ कम्मे सिप्पे य विजाए, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, “तवे कम्मक्खए इय ।।९२७ ।। द्वारगाथा ।।९२७ ।। कर्मादिस्वरूपमाह - कम्मं जमणायरिओ-वएसयं सिप्पमन्नहाभिहियं । किसिवाणिजाईयं, घडलोहाराइभेयं च ।।९२८।। यदनाचार्योपदेशजं तत्कर्म । 'शिल्पमन्यथाभिहितं' आचार्योपदेशजं शास्त्राऽवबोधजं च । कृषिवाणिज्यादिकाकर्म] घटकार* लोहकारादिभेदं च शिल्पमित्यर्थः ।।९२८।। अथ कर्मसिद्धं सोदाहरणमाह - आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे, अर्हन्नमस्का रफलम्। गाथा-९२४ ९२८ ५४३ [३९] RKKR
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy