SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः राज्यभ्रंशाय राज्ञोऽभूदवश्यं स्पर्शनेन्द्रियम् । तस्मादियं तु पापात्मा रुलिता सुकुमालिका ।१९। अर्हच्छब्दनिरुक्त्यर्थमाह - . इंदियविसयकसाए, परीसहे वेयणाइ उवसग्गे । एए अरिणो हता, अरिहंता तेण वुझंति ।।९१९ ।। पूर्वोक्तमेवाऽत्राऽप्युक्तम्, परं निरुक्तयर्थत्वान्न पुनरुक्तं मन्तव्यम् ।।९१९ ।। तथा - अट्ठविहंपिय कम्मं, अरिभूयं होइ सव्वजीवाणं । तं कम्ममरिं हता, अरिहंता तेण वुचंति ।।९२० ।। स्पष्टा ।। ९२० ।। तथा - अरिहंति वंदणनमं-सणाई अरहंति पूयसक्कारं । सिद्धिगमणं च अरहा, अरहंता तेण वुचंति ।।९२१ ।। स्पष्टा ।। ९२१ ।। तथा - देवासुरमणुएसुं, अरहा पूया सुरुत्तमा जम्हा । अरिणो रयं च हंता, अरिहंता तेण वुझंति ।।९२२ ।। स्पष्टा । नवरं 'पूया' पूज्या: ।। ९२२ ।। नमस्कारफलमाह - अरिहंतनमुक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ।।९२३ ।। यद्यपि कमपि भवान्न मोचयति तथाऽपि पुनर्बोधिलाभाय भवति ।। ९२३ ।। तथा - आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे अर्हच्छब्दनिरुक्तयर्थम्, अर्हन्नमस्का रफलम्। गाथा-९१९ ९२३ ५४२ Akr 紧紧紧靠靠靠靠業業赞 ५४२ [३८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy