SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः साभयः श्रेणिकोऽप्यागात्तदा तं महमीक्षितुम् । तस्याः स्पर्शेन संमहे, तत्र राजाऽन्वरज्यत ।११। ततो वस्त्राञ्चले तस्या, बद्ध्वा स्वां नाममुद्रिकाम् । हारिता नाममुद्रेति, कथयामास मन्त्रिणे ।१२। बद्ध्वा द्वाराणि मन्त्रीशस्तस्य देवकुलस्य सः । एकैकं मानुषं वीक्ष्यामोचयहारिकाऽथ सा ।१३। दृष्ट्वा तदञ्चले मुद्रां, ततो धृत्वाऽभयेन सा । प्रक्षिप्यान्तःपुरे राज्ञो, मुद्राऽऽर्य्यत ततो नृपः ।१४ । पप्रच्छाऽभूत्कथं चौरो, मन्त्र्यूचेऽक्षेपि चारके । सा युष्माकं मनश्चौरी, श्यामास्योऽभूनृपस्ततः ।१५। मन्त्री स्माह न किं राज्ञां, चारकोऽन्तःपुरं प्रभो । रञ्जितेनाऽथ भूभा, बुद्ध्या निजतनुरुहः ।१६। गान्धर्वन विवाहेन, गत्वा तत्र व्यवाहि सा । अन्यदा रमते स्मान्त:पुरे श्रेणिकभूपतिः ।१७। । हारिवान् वाह्यते वाजिवाहं तत्राङ्कितक्षितौ । नृपं पृष्ठेऽञ्चलं दत्वा, वाहयन्ति जिते प्रियाः ॥१८॥ सा त्वारुरोह राज्ञाऽथ हसितं पृच्छति स्म सा । राजा तत्कुलमाचख्यो, विरक्ताऽऽपृच्छ्य सा नृपम् ॥१९॥ प्रवव्राज प्रभोः पार्श्वे, विजुगुप्साफलं ह्यदः ।१९। आ.नि. प्रत्याख्याना ध्ययनम् भावप्रत्याख्यानम् सम्यक्त्वातिचाराः विजुगुप्सायां दुर्गन्धाकथा। गाथा-१५६१ १०६० १०६० [५५६] १. 'साथारुरोह' ल, । EXXXXXXX
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy