SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ आवश्यक ******* नियुक्ति: श्रीतिलकाचार्य लघुवृत्तिः १०४३ 撥撥撥撥撥撥撥ㄨ क्रमाद्विज्ञाततत्त्वः सन् स भावश्रावकोऽभवत् । जिनदत्तोऽपि विज्ञाय तद्भावं दत्तवान् सुताम् ॥५॥ करग्रहमहो जज्ञे, काला कियतोऽपि सः । तामादाय ययौ चम्पां, साऽकरोद्धर्ममार्हतम् ॥६॥ वर्ननान्दा बुद्धानां भक्ता निन्दति तामथ । चक्रे भिन्नं गृहं तेन तत्र साध्व्यश्च साधवः ॥७॥ प्रायोग्यार्थमुपायान्ति, श्वश्र्वादीनां तु मत्सरः । आहुस्ताः साधुरक्तेयं, भर्त्ता प्रत्येति तन्न तु ॥८॥ अन्यदा कोsपि तत्राऽऽगाद्, बलरूपगुणान्वितः । जिनकल्पी विचरितुं, चारित्रमिव मूर्तिमत् ।९ । वातोद्धूतं तृणं तस्य कथञ्चित्प्राविशद् दृशि । स तु निःप्र [ष्प्र ]तिकर्मत्वात्तदप्यपनिनाय न । १० । विनशन्मा हगेतस्य कुर्वती प्रतिलाभनम् । सुभद्रा चातिदक्षत्वाज्जिह्वया तदपानयत् । ११ । साधुभाले च सङ्क्रान्तस्तद्भालतिलकस्तदा । ज्ञातस्तया न स मुनी, निःसृते श्वश्रूकादिभिः । १२ । तद्धर्त्तुर्दर्शितं पश्य, प्रियातिलकसङ्क्रमम् । स दध्यौ परमार्हत्याः, किमेतदपि सम्भवेत् ॥ १३ ॥ बलिनो विषया यद्वा, मन्दस्नेहोऽभवत्ततः । सुभद्रया च विज्ञातो, वृतान्तः कथमप्यसौ । १४ । तामपभ्राजनां हर्त्तु, कायोत्सर्गेण सा निशि । तस्थौ शासनदेव्यै साप्यागात्तच्छीलसंविदा । १५ । १. 'श्वश्रुर्न' खल, छप, 'श्वश्रुन' ल । २. 'निन्दन्ति' ल ल, छप, ख । ३. तद्भर्त्तुदर्शितः छ प प, ल, 'तदुर्त्तर्दशितः' ख । ******************************* आ.नि. कायोत्सर्गाध्ययनम् कायोत्सर्गस्य फलं (११) इहलोके सुभद्राकथा । गाथा - १५५० १०४३ [५३९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy