SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०४२ वासीचंदणकप्पो, जो मरणे जीविए य समदरिसी । देहे अपडिबद्धो, काउस्सग्गो हवइ तस्स ।।१५४८।। 'वासीचंदणकप्पो' उपकार्यनुपकारिणोर्मध्यस्थः । शेष स्पष्टम् ।।१५४८।। तथा - तिविहाणुवसग्गाणं, दिव्वाणं माणुसाण तिरियाणं । सम्ममहियासणाए, काउस्सग्गो हवइ सुद्धो ।।१५४९।। स्पष्टा । फलद्वारमाह । फलं च द्विधा ऐहिकमामुष्मिकं च ।।१५४९।। द्वयमप्याह - इहलोइयं सुभद्दा, राया उदिओदए सिट्ठिभज्जा । सोआसखग्गथंभण, सिद्धी संग्गो य परलोए ।।१५५०।। अर्थ: कथातो ज्ञेयः । पुरे पुरशिरोरत्ने, वसन्तपुरनामनि । जितशत्रुर्नृपः श्राद्धो, जिनदत्तो वणिग्वरः ।। धर्मकर्मोलसद्भद्रा, सुभद्रा तस्य दारिका । रूपलावण्यसौभाग्यभाग्यानामेकसेवधिः ।। दत्ते नाऽश्रावकाणां तां, पिता मार्गयतामपि । अन्यदा तत्र चम्पायां, बुद्धदासाऽभिधो वणिम् ।३। वाणिज्यायागतोऽद्राक्षीत्तां तद्रूपेण मोहितः । कपटश्रावको जज्ञे, नित्यं धर्म तथाऽशृणोत् ।४।। १. 'भाग्ये' छ . सम्यग् माध्यस्थ्येनातिसहनायां कायोत्सर्गः शुद्धो भवति । आ.नि. कायोत्सर्गाध्ययनम् कस्य कायोत्सर्ग:(१०) कायोत्सर्गस्य फलं (११) इहलोके सुभद्राकथा। गाथा-१५४८ १५५० १०४२ [५३८] ****
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy