________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
कप्पं वा पट्ट वा, पाउणिउं संजइव्व उस्सग्गं । ठायइ खलियं व जहा, रयहरणं अग्गओ काउं ।९। भामेइ तहा दिवी, चलचित्तो वायसुव्व उस्सग्गे । छप्पइयाण भएणं, कुणइ य पट्ट कविट्ठ व ॥१०॥ सीसं पकंपमाणो, जक्खाइएव्व कुणइ उस्सग्गं । मूउव्व हूहुयंतो, तहेव छिजंतमाईसु ।११। 'छिद्यमानादि रिव छिद्यमानावयव इव ।
अंगुलिभमुहाउवि य, चालितो तहय कुणइ उस्सग्गं । आलावगगणणट्ठा, संठवणत्थं च जोगाणं ॥१२॥ काउस्सग्गमि ठिउ, सुरा जहा बुडबुडेइ, अव्वत्तं । अणुपेहंतो तह, वानरुव्व चालेइ उहउडे ।१३। एए काउस्सग्गं, कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियव्वा, जिणपडिकुट्ठत्ति काऊणं ।१४ । सर्वाः स्पष्टा: ।।१५४६-१५४७।। कस्येति द्वारमाह -
आ.नि. कायोत्सर्गा
ध्ययनम् कायोत्सर्गस्य दोषाः(९) गाथा-१५४७
१०४१
.कल्पं चोलपट्टे वा प्रावृत्य संयतीवोत्सगं तिष्ठति संयतीदोषः । खलिनं कविकं पधानतः क्रियते तथा रजोहरणं अग्रतः कृत्वोत्सर्गकृती खलिनदोषः ।९। यथा वायसो दृष्टिं भ्रामयति तथा वायस इव चलचित्तो दृष्टिं भ्रामयतीति वायसदोषः । षट्पदिकानां भयेन चोलपट्टे कपित्थमिव करोति ।१०। यक्षाविष्टो यक्षग्रस्त इव शीर्ष प्रकम्पमान उत्सर्ग करोति । छिन्दनादिकुर्वत्सु जनेषु मूक इव शब्दरहितं हुई कुर्वन् तिष्ठति ।११। आहुली ध्रुवी च चालयन् स्यात्तथा बोत्सर्ग कुर्यात् ।१२। कायोत्सर्ग स्थितो बुडबुडायते । यथा - * वानरोऽनुप्रेक्षमाणश्चिन्तयन् ओष्ठपुटो चालयति ।१३। * प्रतिष्टा - निषिद्धा । -
१०४१ [५३७]